________________
४१३
__अभिधानचिन्तामणौ सामान्यकाण्डः ६ बन्धुरं तूंन्नतानतं', स्थपुटं विषमोन्नतम् । अन्यदन्यतरद् भिन्नं , त्वमेकमितरच्च तत् ॥ १४६८ ॥ करम्बः कंबरो मिश्रः, सम्पृक्तः खचितः समाः । विविधस्तु बहुविधो, नानारूपः पृथग्विधः ॥ १४६९ ॥ त्वरितं सत्वरं तूर्णं शीघ्रं क्षिप्रं द्रुतं लघु । चपलाविलम्बिते च, झम्पा सम्पातपाटवम् ॥ १४७० ॥ अनारतं त्वविरतं , संसक्तं सतताऽनिशे । नित्याऽनवरताऽजस्राऽसक्ताऽश्रान्तानि सन्ततम् ॥ १४७१ ॥ ४-गण ॥ १४६७॥ वन्धुरम् 'बन्धूरम्', उन्नतानतम् मे २-वाellq४ अयु, परंतु उपाधि१० ४४४ नभेडं. स्थपुटम्, विषमोन्नतम मे २-विषम ने उन्नत. अन्यद (न.), अन्यतरद (न.), भिन्नम् त्वम्-'त्व', एकम्, इतरत् (न.), 'अन्यतरः, एकतरः' -मिन्न, जु, मी . (भिन्न २४ सिवाय या सपनाम) ॥१४६८॥ करम्बः, कवरः, मिश्रः, सम्पृक्तः, खचितः ये ५-[भाश्रत, ये थयेयुः विविधः, बहुविधः, नानारूपः, पृथग्विधः [बहुरूपः, पृथयूपः, नानाविधः २४० १३१] मे ४-विविध प्रा२नु, घ! प्रा२नुः ॥१४६८॥ त्वरितम्, सत्वरम्, तूर्णम्, शीघ्रम्, क्षिप्रम्, द्रुतम्, लघु (न.), चपलम्, अविलम्बितम्, (अरम्, आशु, मक्षु, 'अञ्जसा, झटिति, नाक, अह्नाय, द्राक्, सपदि. २८ २५.) २८-सही. सम्पा, सम्पातपाटवम्, [झम्पः (२० १३२] से २-यु, छ । भावी. ॥ १४७० ॥ अनारतम्, अविरतम्, संसक्तम्, सततम्, अनिशम् (न. 24.), नित्यम्, अनवरतम्, अजस्रम्, असक्तम्, अश्रान्तम्, सन्ततम्, मे ११ निरंतर, नित्य, यम. ॥१४७१॥