________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ साधारणं तु सामान्य , दृढसन्धि तु संहतम् । कलिलं गहने सङ्कीर्णे तु संकुलमाकुलम् ॥ १४७२ ॥ कीर्णमाकीर्णं च पूर्णे, त्याचितं छन्नपूरिते । भरितं निचितं व्याप्तं, प्रत्याख्याते निराकृतम् ॥ १४७३ ॥ प्रत्यादिष्टं प्रतिक्षिप्तमपविद्धं निरस्तवत् ।। परिक्षिप्ते वलयितं , निवृतं परिवेष्टितम् ॥ १४७४ ॥ परिष्कृतं परीतं च, त्यक्तं तूत्सृष्टमुज्झितम् । धूतं हीनं विधूतं च विन्नं वित्तं विचारिते ॥ १४७५ ॥
साधारणम्, सामान्यम्, मे २-साधा२. दृढसन्धि, (वि.) संहतम् (वि.) २ २-भल्भूत मांधी, १८ साउनन. कलिलम्, गहनम्, मे २-१, हुये प्रवेश ४२ ४:तेयु, २-दुः jी शाय तेयुः सङ्कीर्णम्, सङ्कुलम्, आकुलम्, ॥१४७२॥ कीर्णम्, आकीर्णम्, मे ५ઘણી જ ભીડથી અવકાશ વિનાનું સ્થાન, ખીચખીચ, ભરપુર. (આ कलिल बगेरे सात मे वाण ५४४ छे.) पूर्णम्, आचितम्, छन्नम्, पूरितम्, भरितम्, निचितम्, व्याप्तम् [छादितम् शि० १७२] ये ७-पू, नरेनु प्रत्याख्यातम्, निराकृतम् ॥१४७3॥, प्रत्यादि ष्टम्, प्रतिक्षिप्तम्, अपविद्धम्, निरस्तम्, मे -नि।४२९५ ४२, २६ ४२, ६२ ४२९, निषिद्ध येत. परिक्षिप्तम्, वलयितम्, निवृतम्, परिवेष्टितम्, ॥१४७४॥ परिष्कृतम्, परीतम्, मे - धेशये, वीटाये. त्यक्तम्, उत्सृष्टम्, उज्झितम्, धूतम्, हीनम्, विधूतम् मे ६-छड़ी हीधेदु', तो विन्नम्, वित्तम्, विचारितम्,