________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६ अवकीर्णे त्ववध्वस्त संवीते रुद्धमावृतम् । संवृतं पिहित छन्नं , स्थगितं चापवारितम् ॥ १४७६ ॥ अन्तर्हितं तिरोहितमन्तद्धिस्त्वपवारणम् । छदन व्यवधा-ऽन्ता-पिधान स्थगनानि च ॥ १४७७ ॥ व्यवधानं तिरोधानं , दर्शितं, तु प्रकाशितम् । आविष्कृतं प्रकटितमुच्चण्डं त्ववलम्बितम् ॥ १४७८ ॥ अनादृतमवाद् ज्ञातं, मानितं गणितं मतम् । रीढाऽवज्ञाऽवहेलान्यसूक्षणं चाप्यनादरें ॥ १४७९ ॥
मे 3-विया ॥१४७५॥ अवकीर्णम्, अवध्वस्तम् मे २-वि५राय. संवीतम्, रुद्धम्, आवृतम्, संवृतम्, पिहितम, छन्नम, स्थगितम, अपवारितम्, ॥१४७१ ॥ अन्तहितम्, तिरोहितम, [छादितम्, अपिहितम्, (२४० १७२] मे १०- ये, माछोहित यये. अन्तद्धिः (पु.), अपवारणम्, छदनम्, व्यवधा (स्त्री.), अन्तर्धा, पिधानम्, स्थगनम् ॥ १४७७ ॥, व्यवधानम्, तिरोधानम् -८ अन्तधान, ढ, माछाहन. दशितम्, प्रकाशितम्, आविष्कृतम, प्रकटितम्, [प्रादुष्कृतम्, २०१३२] ये ४-तावेयुः, प्रगट ४२राये उच्चण्डम्, अवलम्बितम्-'अविलम्वितम्' से २-१. २३ मनवाणु, २. शीघ्र, सही. ॥१४७८॥ अनादृतम्, अवज्ञातम्, अवमानितम्, अवगणितम्, अवमतम्, 'परिभूतम्,' से ५-२५५मान शययु, ति२. २४।२९. रीढ़ा, अवज्ञा, अवहेलम् (२.), असूक्षणम्, अनादरः, परिभवः, परीभावः, तिरस्क्रिया' [असूक्षणम्, अवमामनम् (स्त्री. न.) अधगणनम् (स्त्री. न.) [१० १७२- १33] मे ४-ति२२४१२, अना६२,