________________
१२ 3
२
.
४१६ . अभिधानचिन्तामणौ सामान्यकाण्डः ६ उन्मूलितमावहितं , स्यादुत्पाटितमुद्धृतम् । प्रेढोलितं तरलितं, लुलितं प्रैङ्कितं धुतम् ॥ १४८० ॥ चलितं कम्पितं धृतं, वेल्लितान्दोलिते अपि । दोला प्रेङ्खोलनं प्रया, फाण्टं कृतमयत्नतः ॥ १४८१ ॥ अधःक्षिप्तं न्यश्चितं स्यादृर्ध्वक्षिप्तमुदश्चितम् ।। नुन-नुत्ताऽस्त-निष्ठयूतान्याविद्धं क्षिप्तमीरितम् ।१४८२ ॥ समे दिग्धलिप्ते रुग्णभुग्ने रूषितगुण्डिते । गूढगुप्ते च मुषितमूषिते गुणिताहते ॥ १४८३॥ अपमान. ॥१४७८॥ उन्मूलितम् , आवहितम्, उत्पाटितम्, उद्धृतम् से ४-भूमाथी उमेडी नाणेस. प्रेडोलितम्, तरलितम्, लुलितम्, प्रेसितम्, धुतम् ॥१४८०॥, चलितम्, कम्पितम्, धूतम्, वेल्लितम्, आन्दोलितम् मे १०-सावे, पं. दोला-'दोली', प्रेड्डोलनम्, प्रेङ्खा [आन्दोलनम् शि० १33] २ 3-डी 31ो, 3जी. फाण्टम् યત્ન સિવાય થયેલો કવાથ-ઔષધને રાત્રે પાણીમાં પલાળી મૂકી सवात पाणी से ते. ॥१४८१॥ अधःक्षिप्तम्, न्यश्चितम् से २-नीय ऊर्ध्वक्षिप्तम्, उञ्चितम् [उदस्तम् शि० १33] से २-32 ३४९. नुन्नम्, नुत्तम्, अस्तम्, निष्ठ्युतम्-'निष्ठूतः, आविद्धम्, क्षिप्तम्, ईरितम् [चोदितम् शि० १३४] २ ७-१. प्रेरेसु, प्रेर४२९, मासे, २. 31टी भू , .॥१४८२॥ दिग्धम्, लिप्तम्, मे २-पाये, सी . रुग्णम्, भुग्रम्, थे २-१. पावणे, नभे. २. न. 3. पी.3त. रूषितम्, गुण्डितम्,
मे २-धूगथी १२येयुः गूढम्, गुप्तम् मे २-सतायेस, शुत. मुषितम्, मूषितम् मे २-यारायगुणितम्, आहतम् मे २-गु