________________
१२ 3
.. अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४१७ स्थानिशातं शितं शातं, निशितं तेजितं क्ष्णुतम् । वृते तु वृत्त-वावृत्तौ , हीतहीणौ तु लज्जिते ॥ १४८४ ॥ संगूढः स्यात् सङ्कलिते', संयोजित उपाहिते । पक्वे परिणतं पाके क्षीराज्यहविषां शतम् ॥ १४८५ ॥ निष्पक्वं क्वथिते प्लष्टपुष्टदग्धोषिताः समाः । तन्कृते त्वष्टतष्टौ , विद्धे छिद्रितवेधितौ ॥ १४८६ ॥ सिद्धे निवृत्तनिष्पन्नौ , विलीने द्रुतविद्रुतौ ।। उतं प्रोते स्यूतमूतमुतं च तन्तुसन्तते ॥ १४८७ ॥ येथु, शु.४५२ ४२८. ॥१४८3॥ निशातम्, शितम् , शातम् , निशितम्, तेजितम्, क्ष्णुतम् मेह-ती६ ४२रायेगु, उत्तेशित येणुं. वृतः, वृत्तः, वावृत्तः, 'व्यावृत्तः' 3- १. आय. २. ५४४२९, यूंटी ह्रीतः, ह्रीणः, लजितः से 3-0 पामे, शरमाय ॥१४८४॥ संगूढः, संकलितः मे २-सरवाजे। रेयु संयोजितः, उपाहितः संयोगितः' थे २ नये. पक्वम् , परिणतम् ये २पायु. शतम्-५४ावेसुदूध, घी मने तीनो पा3. ॥१४८५॥ निष्पक्वम् ,क्वथितम् ये २-१.सारी ते ५४ावेयु, २-आणेj, वाय. प्लुष्टः, प्रपः, दग्धः, उषितः स ४-मणे तनूकृतः, त्वष्टः, तष्टः से 3-पात ४२७, छाये. विद्धः, छिद्रितः, वेधितः-से 3-वीधायो, ४॥ पादु ॥१४८६॥ सिद्धम्, निवृत्तम्, निष्पन्नः २. 3सिद्ध ये विलीनः, द्रुतः, विद्वतः 3-पीगणी गये. इतम, मोतम् मे २-५शवे स्यूतम् , ऊतम्, उतम्, तन्तुसन्ततम् ये ४-सीवो', पो. ॥१४८७॥ पाटेतम्, दारितन्, भिन्नम् 3
अभि. २७