________________
४१० अभिधानचिन्तामणो सामान्यकाण्डः ६ ऋजावजिह्म-प्रगुणाववाग्रेऽवनतानते । कुञ्चितं नतमाविद्धं, कुटिलं वक्रवेल्लिते ॥ १४५६ ॥ वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् । अनुगेऽनुपदान्वक्षाऽन्वरुच्येकाक्येक एककः ॥ १४५७ ॥ एकात् तानाऽयन-सर्गाग्राण्यैकायं च तद्गतम् । अनन्यवृत्त्येकायनगतं चाथाद्यमादिमम् ॥ १४५८ ॥ पौरस्त्यं प्रथम पूर्वमादिरग्रमथान्तिमम् । जघन्यमन्त्यं चरममन्तः पाश्चात्यपश्चिमे ॥ १४५९ ॥
E
से 3-स२०, सीधु. अवाग्रम्-अधोमुखम्, अवनतम्, आनतम् से 3-24घाभुप, नभेयु कुञ्चितम्, नतम्, आविद्धम् , कुटिलम्, वक्रम्, वेल्लितम् ॥१४५६॥, वृजिनम्, भङ्गुरम्, भुग्नम् , अरालम्, जिह्मम्, ऊर्मिमत् (न.) २२ १२-१४, इ. अनुगम्, अनुपदम् (न. २५.), अन्वक्षम् , अन्वक् 'च' ४-५॥७१, ५७, ५॥ ५॥ एकाको 'इन्' (पु.), एकः, एककः [अवगणः (१० १३०] २ ३-४ी. ॥१४५७॥ एकतानम्, एकायनम्, एकसर्गम्, एकाग्रम् 'एकाग्य', ऐकायम्, तद्गतम्, अनन्यवृत्तिः, एकायनगतम् ये ८-साय, आद्यम्, आदिमम् ॥१४५८॥, पौरस्त्यम्, प्रथमम्, पूर्वम्, आदिः (५.), अग्रम्, [प्राक (२५.) शि. १३०] थे .७-प्रथम, पडदु अन्तिमम्, जघन्यम्, अन्त्यम्, चरमम्, अन्तः (Y. न.), पाश्चात्यम्, पश्चिमम्, ये ७-छे, पाण्युः ॥१४५८॥ मध्यमम्, माध्यमम्,