________________
१२
- अभिधानचिन्तामणौ सामान्यकाण्डः ६ ४०९ नेदिष्ठमन्तिकतमं', विप्रकृष्ट-परे पुनः। दूरेऽतिदूरे दविष्ठं , दवीयोऽथ सनातनम् ॥ १४५२ ॥ शाश्वतानश्वरे नित्यं, ध्रुव 'स्थेयस्त्वतिस्थिरम् । स्थास्नु स्थेष्ठं तत् कूटस्थं, कालव्याप्येकरूपतः ॥ १४५३ ॥ स्थावरं तु जङ्गमान्यज्जङ्गमं तु त्रसं चरम् । चराचरं जगदिङ्गं , चरिष्णु चाथ चञ्चलम् ॥ १४५४ ॥ तरलं कम्पनं कम्प्रं , परिप्लव-चलाचले । चटुलं चपलं लोलं, चलं पारिप्लवाऽस्थिरे ॥ १४५५ ॥ दागे', मांत। २डित. ॥१४५१॥ नेदिष्ठम्, अन्तिकतमम् [नेदोयः 'अस्'(न.).० १3०] मे २-२३त्यत न०. विप्रकृष्टम, परम्, दूरम्, से 3-६२. अतिदूरम्, दविष्ठम्, दवीयः, 'स' (न.) २ 3-अत्यंत २. सनातनम्, ॥१४५२॥ शाश्वतम्, अनश्वरम्, नित्यम्, धुवम् [सदातनम्, शाश्वतिकम् , शि० १२८-१3०] ये ५-वत, नित्य. स्थेयः 'सू' (न.) अतिस्थिरम्, स्थास्नु (न.), स्थेष्ठम् ये ४-मत्यंत २५२, २मयस. कूटस्थम्-मन त स सुधी मे ३थे २९ ते माश वगेरे. ॥१४५३॥ स्थावरम्, जङ्गमान्यत् से २-२था१२,
म सिवायनु, पृथिवी वगेरे. जङ्गमम्, त्रसम्, चरम्, चराचरम्, जगत् (न.), इङ्गम्, चरिष्णु (न.), ये ७- म, छातु यातु: चञ्चलम् ॥१४५४॥, तरलम्, कम्पनम्, कम्प्रम्,परिप्लवम्, चलाचलम्, चटुलम्, चपलम्, लोलम्, चल, पारिप्लवम्, अस्थिरम् , 'चलमन मे १२ यस, २२५८, मनित्य.॥१४५५॥ ऋजुः, अजिह्मः, प्रगुणः,