________________
x
७
।
१
१७
१९६०
४०८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ नवं नवीनं सद्यस्क, प्रत्यग्रं नूत्नन्तने। नव्यं चाभिनवे जीणे, पुरातनं चिरन्तनम् ॥ १४४८ ॥ पुराणं प्रतनं प्रत्न, जरन्मूर्त तु मूर्तिमन् उच्चावचं नैकभेदमतिरिक्ताधिके समे ॥ १४४९ ॥
पार्श्व समीपं सविधं ससीमाभ्याशं सवेशाऽन्तिक-सन्निकर्षाः। सदेशमभ्यग्रसनीड-सन्नि
धानान्युपान्तं निकटौपकण्ठे ॥१४५०॥ सन्निकृष्ट-समर्यादा-भ्यर्णान्याऽऽसन्नसन्निधी । अव्यवहितेऽनन्तरं , संसक्तमपटान्तरम् ॥१४५१ ॥ प्रत्यग्रम्, नूत्नम्, नूतनम्, नव्यम्, अभिनवम् मे ८-न. जीर्णम्, पुरातनम्, चिरन्तनम् ॥१४४८ ।, पुराणम्, प्रतनम्, प्रत्नम्, जरत् (न.) ये ७-५नु, पुरातन. मूर्त्तम्, मूर्तिमत् (न.) मे २-३पी, मारवाणु उच्चावचम् नैकमेदम्-नानाप्रकारम् २ २-महुविध, भने १२. अतिरिक्तम्, अधिकम्-'समधिकः' मे २-धि, qधारे. ॥१४४८॥ पार्श्वम्, समोपम्, सविधम्, ससीमम्, अभ्याशम्-'अभ्यासः', सवेशः, अन्तिकम्, सन्निकर्षः, सदेशम्, अभ्यग्रम्, सनीडम्, सन्निधानम् , उपान्तम्, निकटम्, (५. न.), उपकण्ठम् ॥१४५०॥, सन्निकृष्टम्, समर्यादम् , अभ्यर्णम् , आसन्नम्, सन्निधिः (पु.), 'अभितः-स्' (म.) मे २० - सभीय, नि४८. अव्यवहितम्, अनन्तरम्, संसक्तम्, अपटान्तरम् 'अपदान्तरम्' २५ ४-सहन, साये
३.
४