________________
अभिधानचिन्तामण सामान्यकाण्डः ६
४
चारु हारि रुचिरं मनोहरं,
19
वल्गु कान्तमभिराम-बन्धुरे !
५
१०
११
१२
वाम - रुच्य - सुषमाणि शोभनं,
मज्जु-मञ्जुल-मनौरमाणि च
१६ १७ १८
साधु रम्य- मनोज्ञानि, पेशलं हृद्य-सुन्दरे ।
२४
॥ १४४४ ॥
૩
२५
E
२७ 1
काम्यं क कमनीयं, सौम्यं च मधुरं प्रियम् ।। १४४५ ॥
1
व्युष्टिः फलमसारं तु, फल्गु शून्यं तु रिकम् ।
४
शुन्यं तुच्छ वैशिकं चं, निविडं तु निरन्तरम् ।। १४४६ ॥
४
८
निविसं धनं सान्द्र, नीरन्धं वहलं दृढम् ।
ی
४०७
1
2
गोढमविरलं चाथ विरलं तेनु पैलवम् ॥। १४४७ ।। हारि 'इन्' (न.), रुचिरम्, मनोहरम्, वल्गु (न.), कान्तम्, अभिरामम्, बन्धुरम्, वामम्, रुच्यम्, सुषमम्, शोभनम्, मञ्जु (न.), मञ्जुलम्, मनोरमम् ॥१४४४॥, साधु (न.), रम्यम्, मनोशम्, पेशलम्, हुद्यम्, सुन्दरम्, काम्यम्, कम्रम्, कमनीयम्, सौम्यम्, मधुरम्, प्रियम्, [लडहम, रमणीयम शि० १२८ ] मे २७ - (विशेषण) सुंदर, भनाइ२. ॥१४४५ ॥ व्युष्टिः (स्त्री.), फलम्, मे २-३, परिणाम, प्रयोजन. असारम्, फल्गु (न.) मे २ -नअभु, असार शुन्यम्, रिक्तकम् - रिक्तम्, शून्यम्, तुच्छम्, वशिकम् मे ५ - शून्य, जाली. निबिडम्, निरन्तरम् ॥ १४४६ ॥ निबिरीसम धनम्, सान्द्रम्, नीरन्ध्रम्, वहलम् - बहलम्, दृढम्, गाढम्, अविरलम्, मे १० - घट, निरन्तर विरलम्, तनु (न.), पेलवम् भे-3 छूटुछवायु, विरस ॥१४४७|| नवम्, नवीनम्, सद्यस्कम्,