________________
८० अभिधानचिन्तामणौ देवकाण्डः २ चटु चाटु प्रियप्राय, प्रियसत्यं तु सूनृतम् । . सत्यं सम्यक् समीचीनमृतं तथ्यं यथातथम् ॥ २६४ ॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं सङ्कुलं च, परस्परपराहतम् ॥ २६५ ॥ सान्त्वं सुमधुरं ग्राम्यमश्लील म्लिष्टमस्फुटम् । लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् ॥ २६६ ॥ अम्बूकृतं स्यूत्कारे, निरस्तं त्वरयोदितम् । आमेडितं द्विस्विरुक्तमबद्धं तु निरर्थकम् ॥ २६७ ॥ प्रश्नः, उपश्रुतिः (स्त्री.), मे २-३१प्रश्न, पति-१ प्रश्न३८ पाने માટે જ્યોતિષીને કહેલું પ્રથમ વચન. ૨ કાર્યને માટે બહાર જતાં भासना भुसमाथी नी स्वमा क्यन. ॥२६॥ चटु (पु. न.), चाटु (पु. न.), प्रियप्रायम् से 3-प्रेभव मिथ्या माशु ४२वां ते, भुशामत. प्रियसत्यम् सूनृतम् मे २-सत्य मने प्रियवयन. सत्यम, सम्यग् 'च', समीचीनम्, ऋतम्, तथ्यम् यथातथम्, ॥२६४॥, यथास्थितम्, सदभृतम् ये ८-सत्य सायु. अलीकम, वितथम, अनृतम्, (असत्यम्, सत्येतरत्, मृषा २५. मिथ्या २५.) से 3मसत्य क्यान. क्लिष्टम्, संकुलम् से २-पूर्वा५२ विरुद्ध क्यनमांध से मने पडे। सालणे तेवi क्यन. ॥२६५॥ सान्त्वम्, सुमधुरम् मे २-मयत मधु२ . ग्राम्यम्, अश्लीलम् मे २ग्राभ्य क्यन, भीमस क्यन. म्लिष्टम्, अस्फुटम्-अस्पष्टम् , से २-२५२५८ वयन. लुप्तवर्णपदम्, प्रस्तम्, (ध्वस्तम्) मे २-२५३२ अथवा ५६ २डी तय तेवi क्यन, अपूर्ण वयन. अवाच्यम्, अनक्षरम् मे २ -- मासaneni: क्यन ॥२६॥ अम्बूकृतम्, सथू