________________
अभिधानचिन्तामणौ देवकाण्डः २
वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाऽऽह्नयोऽभिधा ।
1
गौत्रसंज्ञानामधेयाऽऽख्याऽऽहाऽभिख्याश्च नोम च ॥ २६० ॥
1
सम्बोधनमामन्त्रणमाहानं त्वभिमन्त्रणम् । आकारणं हवो हतिः, संहतिर्बहुभिः कृता ॥ २६९ ॥ उदाहार उपोद्घात, उपन्यासश्च बाङमुखम् |
१
3 I
व्यवहारो विवादः स्यात्, शपथः शपनं शपः || २६२ ।।
७२
१
૩
उत्तरं तु प्रतिवचः, प्रश्नः पृच्छाऽनुयोजनम् ।
४
कथङ्कथिकता चाथ, देवमश्न उपश्रुतिः ॥ २६३ ॥
तेभां दृष्टि उरे छे. या अर्थथी समन्नय छे.) जनश्रुतिः (स्त्री.), किंवदन्ती मे २-सोऽभां सभणातु, सोडवाया. ऐतिह्यम् - इतिहास, पूर्वयरित्र, भूना न्मानानी वात ॥ २५८ ॥ वार्ता, प्रवृत्तिः (स्त्री.), वृत्तान्तः, उदन्तः मे ४ - वार्त्ता, यथास्थित नगर. आह्वयः, अभिधा, गोत्रम्, संज्ञा, नामधेयम्, आख्या, आह्ना, अभिख्या, नाम 'अन्' (पु. न. ) मे ८ नाम ॥ २६० ॥ सम्बोधनम्, आम न्त्रणम्, मे २-सम्बोधन. आह्वानम्, अभिमन्त्रणम्, आकारणम्आकारणा, हव, हूतिः, [ हेक्कारकः, आकारः शे० ८३ ] मे ५ - मोलाव ते संहृतिः ( सदृशाह्वया ) धा भालुसो मोलावते. ॥२११॥ उदाहारः, उपोद्घातः, उपन्यासः, वाङ्मुखम् मे ४ - उपहूघात, प्रस्तावना, शास्त्र प्रारंभवयन व्यवहारः, विवादः मे २અનેક સંદેહ દૂર કરવારૂપ વ્યવહાર. લેણ-દેણુસંબંધી વ્યવહાર. शपथः, शपनम्, शपः, मे उ-सोगंह, उसम ॥२६२॥ उत्तरम् प्रतिवचः 'सू' (न.) मे २-उत्तर, भवा. पृच्छा, अनुयोजनम्, (अनुयोगः, पर्यनुयोगः ), कथंकथिकता (स्त्री.), भे ४ - प्रश्न. देव
१ हक्कारः, काकार:- भानु० ।