________________
3-५
अभिधानचिन्तामणौ देवकाण्डः २ पृष्ठमांसादनं तद् यत्, परोक्षे दोषकीर्तनम् । मिथ्याभियोगोऽभ्याख्यानं, सङ्गतं हृदयङ्गमम् ॥ २६८ । परुपं निष्ठुरं रूक्षं, विक्रुष्टमथ घोषणा। उच्चैघुष्टं वर्णनेडा, स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥ श्लाघा प्रशंशाऽर्थवादः, सा तु मिथ्या विकत्थनम् । जनप्रवादः कौलीनं, विगानं वचनीयता ॥ २७० ॥ स्यादवर्णः उपक्रोशो, वादो निष्पर्यपात् परः । गर्हणा धिक्रिया निन्दा, कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥ कारम्, (सनिष्ठेवम् ) से २-थू अडे ते क्यन. निरस्तम् Gauqणे मा. अध्रेडितम् ॥ १०६ में त्रवार मादाय ते
भ-मा सा५ सा५. अबद्धम्-असंबद्धम्, निरथकम् स २-मर्थ गर्नु मासते. ॥२६७॥ पृष्ठमांसादनम्-५क्षमा अनोष!
वा ते, पीनु मांस भाव वाय. मिथ्याभियोगः, अभ्याख्यानम् से २-असत्य माझेय, मोटु ा यावते संगतम्, हृदयंगमम् से २-युतिवाणु क्यन. ॥२६८॥ परुषम्, निष्ठुरम्, रुक्षम्, विक्रुष्टम् मे ४-४४२ वयन. घोषणा, उच्चैर्युष्टम्
२-ये २१२ पोरीन. मोसते वर्णना, ईडा, स्तवः, स्तोत्रम्, स्तुतिः (स्त्री.), नुतिः (स्त्री.) ॥२६८॥, लाघा, प्रशंसा, अर्थवादः स-4 , स्तुति, प्रशसा. विकत्थनन् ये शगट qा. जनप्रवादः, कोलीनम्, विगानम्, वचनीयता मे ४-८५वा ॥२७०॥ अवर्णः, उपक्रोशः, निर्वादः, परिवादः, अपवादः, गर्हणागर्हः, धिक्रिया, निन्दा, कुत्सा, क्षेपः, जुगुप्सनम् जुगुप्सा, [गर्दा, जुगुप्सा शि० १७] से ११-निन्हा. ॥२७१॥ आक्रोशः अभीषङ्गः,
अभि.६