________________
3.
।
८२ अभिधानचिन्तामणौ देवकाण्डः २ आक्रोशाभीषङ्गाक्षेपाः, शापः स धारणा रते। विरुद्धशंसनं गालिराशीमङ्गलशंसनम् ।। २७२ ॥
लोकः कीर्तिर्यशोऽभिख्या, समाज्ञा रुशती पुनः । अशुभा वाक शुभा कल्या, चर्चरी चर्भटी समे ॥ २७३ ॥ यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् । आपृच्छाऽऽलापः सम्भाषोऽनुलापः स्यान्मुहुर्वचः ॥ २७४ ॥ अनर्थकं तु प्रलापो, विलापः परिदेवनम् । उल्लापः काकुवागन्योऽन्योक्तिः संलापसंकथे ॥ २७५ ॥
आक्षेपः, शापः मे ४-श्री५, निन्हा. क्षारणा, (दूषणम्) [आक्षारणा શિ૦ ૧૭] એ મિથુન (પરસ્ત્રી અને પુરુષની સંગ સંબંધી) વિષ५४ अपवाह भूव ते विरुद्धशंसनम्, गालिः (स्त्री.) मे २-1 मावासाय मास, . आशीः 'इस' (स्त्री.), मङ्गलशंसनम् स-२ माशावहि. ॥ २७२ ॥ श्लोकः, कीर्तिः (स्त्री.), यशः 'सू (न.), अभिख्या, समाज्ञा, [समाख्या २० १८] मे पाय यश, श्रीति, मा. रुशती (त्रि) तेन रुशत् शब्दः, रुशद वच इत्यपि [उशती, शि० १८] -मभागादि ४, ५५ क्यन. कल्या, काल्या शि० १८] -भांगसिर ६, शुल वयन. चर्चरी, चर्भटी से २-पनी रमत. उषी , तादी मावापूर्व गान ४२९. ॥ २७ ॥ परिभाषणम्-निन्दपूर्व ४४५७ भावो. आपृच्छा, आलापः, सम्भाषः से 3-मानने सी. धान वातचीत ४२वी. अनुलापः-वारपार मास ॥ २७४॥ प्रलापः मथ विनानुं मारा. विलापः, परिदेवनम्-उपशोचनम् -२ श: ४२वी, रोहन मालते. उल्लापः, काकुवाक् 'च' (खी.),
१ काव्या भानु० ।