________________
११
... अभिधानचिन्तामणौ देवकाण्डः २ विप्रलापो विरुद्धोक्तिरपलापस्तु निह्नवः । सुप्रलापः सुवचनं, सन्देशवाक तु वाचिकम् ॥ २७६ ॥ आज्ञा शिष्टिनिरानिभ्यो देशो नियोगशासने । अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥ २७७ ॥ संवित् सन्धाऽऽस्थाऽभ्युपायः, संप्रत्याभ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः, प्रतिज्ञाऽऽगूश्च सङ्गरः ॥ २७८ ॥ गीतनृत्यवाद्यत्रयं, 'नाट्यं तौर्यत्रिकं च तत् । सङ्गीतं प्रेक्षणार्थेऽस्मिन्,' शास्त्रोक्ते नाटयधर्मिका ॥ २७९ ॥
मे २-श, लय वगेरेथी २१२नुमा ते. अन्योऽन्योक्तिः (स्त्री.), संलापः, संकथा से 3-५२२५२ न्यायधुरःस२ पात ४२वी ते. ॥ २७५॥ विप्रलापः, विरुद्धोक्तिः ( स्त्री.), मे २ ५२२५२ पि९६ मोल ते. अपलापः, निह्नवः -२ छापानु चयन. सुप्रलापः, सुवचनम् मे २-सार, वयन. संदेशवाक् 'च' ( स्त्री.), वाचिकम, मे २-संदेश, सावाणु क्यन. ॥ २७६ ॥ आज्ञा, शिष्टिः (खी.) निर्देशः, आदेशः, निदेशः, नियोगः, शासनम्, अववादः ये ८-माज्ञा, भ. प्रतिशासनम् मे सेवाहिन मालावाने भाज्ञा ४२वा ते. ॥ २७७ ॥ संवित् 'द्' (स्त्री.), सन्धा, आस्था, अभ्युपायः, संश्रवः, प्रतिश्रवः, आश्रवः, अङ्गीकारः, अभ्युपगमः, प्रतिक्षा, आगूः, सङ्गरः ( स्त्री.) [समाधिः शि० १८] मे १२अजी१२, स्वा२. ॥ २७८ ॥ नाट्यम्, तौर्यत्रिकम् मे २-नृत्य, ila मने पल सहित नृत्य, संगीतम् -गीत, नृत्य भने વાજિંત્ર એ જેવાને માટે તૈયાર કરેલું, સાથે મળી ગાવાનું ગીત.