________________
२३४
८४ अभिधानचिन्तामणौ देवकाण्डः २ गीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् । नटनं नृत्यं नृत्तं च, लास्यं नाटयं च ताण्डवम् ॥ २८०॥ मण्डलेन तु यन्नृत्तं, स्त्रीणां हल्लीसकं हि तत् । पानगोष्ठयामुच्चतालं, रणे वीरजयन्तिका ॥ २८१ ॥ स्थानं नाटयस्य रङ्गः स्यात्, 'पूर्वरङ्ग उपक्रमः । अङ्गहारोऽङ्गविक्षेपो, व्यञ्जकोऽभिनयः समौ ॥ २८२ ॥ स चतुर्विध आहार्यों रचितो भूषणादिना । वचसा वाचिकोऽङ्गेनाऽऽङ्गिकः सत्त्वेन सात्त्विकः ॥ २८३ ॥ नाट्यधर्मिका-मे महिशास्त्रने आधारे गीत, नृत्य भने पा. ॥२७८- ॥ गीतम्, गानम् , गेयम् , गोतिः (स्त्री.), गान्धर्वम् से ५-गीत, आयन. नत्तनम्, नटनम्, नृत्यम्, नृत्तम्, लास्यम्, नाट्यम, ताण्डवम् (पु. न.) मे ७-नृत्य, नाय. ॥ २८० ॥ हल्लीसकम् (पं. न.)श्रीमानु म मे राय नृत्य. उच्चतालम्मधपानमा थनृत्य. वीरजयन्तिका-समरामा रातु नृत्य. ॥२८॥ रः स नोटर्नुस्थान. पूर्वरङ्गः नाटन प्रा. अङ्गहारः, अङ्गविक्षेपः थे २-नाटभो म भ२७. डावभावपूनु नृत्य. व्यजकः, अभिनयः से २-थ वगेरेथी दयनी मा वो. ॥ २८२ ॥ ते मलिनय या२ प्रजरे छे-१ आहार्यः- भूषा वगेरेथी शयमभिनय.२वाचिकः-पयनथी रायता अभिनय. ३आङ्गिकःमाथी रायेस. ४ सात्त्विकः-ये पराभथी ४२॥ये अभिनय. ॥ २८ ॥ नाटकम्, प्रकरणम्, भाणः (५. न.) प्रहसनम्, डिमः,