________________
· अभिधानचिन्तामणौ देवकाण्डः २ स्यान्नाटकं प्रकरणं, भाणः प्रहसनं 'डिमः। व्यायोगसमवकारौ, वीथ्यलेहामृगा इति ॥ २८४ ॥ अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृतादिकाः । भारती सात्वती कैशिक्यारभटयौ च वृत्तयः ॥ २८५ ॥ वाधं बादित्रमातोय, तूर्यं तूरं स्मरध्वजः । ततं वीणाप्रभृतिक, तालप्रभृतिकं धनम् ॥ २८६ ॥ वंशादिकं तु शुपिरमानद्धं मुरजादिकम् । वीणा पुनर्घोषवती, विपञ्ची कण्ठकूणिका ॥ २८७ ॥ वल्लकी साऽथ तन्त्रीभिः, सप्तभिः परिवादिनी । शिवस्य वीणाऽनालम्बी, सरस्वत्यास्तु कच्छपी ॥ २८८ ॥ व्यायोगः, समवकारः, वीथी, अङ्कः, ईहामृगः ये १०-नाट्य प्रमधन५४२. ॥ २८४ ॥ संस्कृतम् (प्राकृतम् , मागधी, पैशाची, शौरसेनी, अपभ्रंशः ) वगैरे ६ भाषा छ. भारती, सात्वती, कैशिकी, आरभटी मे-४ वाय, सात्वि, मins बोरे वृत्तियो-ममिनयना ४२. ॥ २८५॥ वाद्यम्, वादित्रम्, आतोद्यम्, तूर्यम् (पु.न.) तूरम , स्मरध्वजः २३ -, alaj. ततम्-वाणी वगेरे ता२. qi lr. घनम्-४२ता, घट, सरी वर्ग२ सानु alll ॥ २८.६ ॥ शुषिरम्-सुबिरम् -वांसजी, 4 वोरे छिद्रवडे १० उत्पन्न थाय ते पत्रि . आनद्धम् (अवनद्धम्, दर्दरम् , करटम् વગેરે.) એ મૃદંગ, ઢેલ વગેરે, જેમાં મુખે ચામડું બંધાય છે તે quiz. वीणा, घोषवती, विपञ्ची, कण्ठकूणिका ॥ २८७ ॥ वल्लकी