________________
३८३
अभिधानचिन्तामणौ नारककाण्डः ५ क्रमात् पृथुतराः सप्ताऽथ त्रिंशत् पञ्चविंशतिः। पञ्चदश दश त्रीणि, लक्षाण्यूनं च पञ्चभिः ॥१३६१॥ लक्ष पञ्च च नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाऽथ, पातालं वडवामुखम् ॥ १३६२ ॥ बलिवेश्माधोभुवनं, नागलोको रसातलम् । रन्ध्र बिलं निर्व्यथनं, कुहरं शुषिरं शुषिः ॥ १३६३ ॥
में मोटा मोटा विस्तारवाणी छे. [रत्नप्रभा-धर्मा, शर्कराप्रभावंशा ॥१८७॥, चालुकाप्रभा-शैला, पङ्कप्रभा-अञ्जना, धूमप्रभारिष्टा, तमःप्रभा-माधव्या ॥१६८॥, महातमःप्रभा-माधवी-1 રત્નપ્રભા વગેરે સાતે પૃથ્વીના ઘર્મા વગેરે અનુક્રમે સાત નામ (ગેત્ર) છે. ૧૯૭–૧૯૯૯] ૧ રતનપ્રભા પૃથ્વીમાં ૩૦ લાખ નારકાવાસો છે, २-२४२प्रमामा २५ वाण, उ-वासुप्रभामा १५ , ४-५४. પ્રભામાં ૧૦ લાખ, પ–ધૂમપ્રભામાં ૩ લાખ ૧૩૬૧, ૬-તમ પ્રભામાં ૯૯૫ હજાર, ૭ - મડાતમાં પ્રભામાં સીમન્તક વગેરે પાંચ નરકાવાસ छ. सीमन्तकः-सीमन्त: शैद्र, २५, धातन' वगेरे नामना न२४पास. पातालम् , वडवामुखम् ॥१.१२॥, बलिवेश्म 'न्' (न.. अधो. भुवनम् , नागलोकः, रसातलम् रसा, तलम् शि० १२२] - Ite, Hinals. रन्ध्रम् , बिलम् , निर्व्यथनम् , कुहरम् , शुषिरम्-'सुषिरम्', शुषिः (Y. स्त्री.),-'सुषिः', ॥१३६॥ छिद्रम् ,