________________
२
१३
।
3
४
५
३८४ अभिधानचिन्तामणौ नारककाण्डः ५ छिद्रं रोपं विवरं च, निम्न रोकं वपाऽन्तरम् । गर्त्त-श्वभ्रा-ऽवटा-ऽगाध-दरास्तु विवरे भुवः ॥ १३६४ ॥ इति श्रीस्वपरसमयपारावारपारोण शब्दावतार-कलिकालसर्वशा
चार्यपुङ्गवश्रीहेमचन्द्रसूरीश्वरविरचिताभिधानचिन्तामणि __नामालायां नारककाण्डः पञ्चमः समाप्तः ॥५॥ रोपम् , विवरम् , निम्नम् , रोकम्, वपा, अन्तरम् , श्वभ्रम्' मे १3-छिद्र, मिटी. गतः (Y. स्त्री.), स्वभ्रम् , अवट:-'अवटि:', अगाधः, दरः (त्रि.) म ५-भूभनी मा.. ॥१३६४॥ इति श्रीतपोगच्छाधिपति-श्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारक-शासनसम्राट-सर्वतन्त्रस्वतन्त्राचार्यवर्यश्रीविजयनेमिसूरीश्वर-पट्टालङ्कारसमयज्ञ-शान्तमूर्ति श्रीमदाचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यश्रीविजयकस्तूरसूरिणा गौर्जर्या विरचितायां चन्द्रोदयाभिधटीकायां नारककाण्डः
पञ्चमः समाप्तः ॥ ५॥