________________
सामान्यकाण्डः षष्ठः । स्याल्लोको विष्टपं विश्व, भुवनं जगती जगत् ।। जीवाजीवाधारक्षेत्र, लोकोऽलोकस्ततोऽन्यथा ॥ १३६५ ॥ क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान् सत्त्वं, देहभृज्जन्यु-जन्तवः ॥ १३६६ ॥ उत्पत्तिर्जन्म-जनुषी, जननं जनिरुद्भवः । जीवेऽसु-जीवित प्राणा, जीवातुर्जीवनौषधम् ॥ १३६७ ॥
अथ षष्ठः सामान्यकाण्डःलोकः, विष्टपम् 'पिटपम्' (पु. न.), विश्वम् , भुवनम् (Y. न.), जगती, जगत् (न.) से -सो४, शत-दुनिया. लोकः-७१, २५९०१, धास्ताय पोरेन॥ २॥धारभूत क्षेत्र. अलोकः-दो सिवायनो मो-वस २ ०३५. ॥१३१५॥ क्षेत्रज्ञः, आत्मा 'अन्' (५.), पुरुषः, चेतनः [जीवः (२०१२3] स ४-मात्मा ७१. भवी 'हन्' (५.), जीवः, असुमान् 'मत्' (पु.), सत्त्वम् (५. न.), देहमुख् (पु.), जन्युः (५.), जन्तुः (Y. न.), (संसारी 'इन्' ५. शरीरी 'इन्' (५.), देहभाक्-ज् ) [प्राणी 'इन्' (पु.) (२० १२३] ये ७संसारी, प्राणी-४प्रा२ना प्राणीने घा२९] ४२ना२. ॥१३६६॥ उत्पत्तिः (स्त्री.), जन्म 'अन्' (न.), जनुः '' (न.), जननम् , जनिः (eal.), उद्भवः [जन्मः (Y. न.), शि० १२३] ये 8- म, उत्पत्ति. जीवः, (त्रि.), असवः 'सु' (पृ. ५.), जोवितम् , प्राणाः (पु. .) [जीवातुः शि० १२४] मे ४-प्रा. जीवातुः (Y. न.), जीवनौषधम् मे २-०वन-मोषध, वन रक्षणे।पाय. ॥१३६७॥ श्वासः, श्व___ अभि. २५