________________
३८६ अभिधानचिन्तामणौ सामान्यकाण्डः ६ श्वासस्तु श्वसितं सोऽन्तर्मुख उच्छ्वास आहरः । आनो बहिमुखस्तु स्यान्निश्वासः पान एतनः ॥ १३६८ ॥ आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । | हृच्चेतो हृदयं चित्तं, स्वान्तं गूढपथोच्चलेः ॥ १३६९ ॥ मानसः कर्म सङ्कल्पः, स्यादयो शर्म निर्वृतिः । सातं सौख्यं सुखं दुःखं त्वमुखं वेदना व्यथा ॥ १३७० ॥ पीडा बाधाऽतिराभीलं, कृच्छ् कष्टं प्रसतिजम् । आमनस्य प्रगाढं च स्यादाधिर्मानसी व्यथा ॥ १३७१ ॥
सितम् मे २-वास, श्वास सेवानी जिया. उच्छ्वासः, आहरः, आनः से 3-२५४२ने श्वास. निःश्वासः, पानः, एतनः से 3-नि: वासमहारन। श्वास. ॥१३६८॥ आयुः 'ष' (न.), जीवितकालः [आयुः (५) शि० १२४] मे २-मायुष्य, २॥१२६.. अन्तःकरणम् , मानसम् , मनः 'सू' (न.), हृद् (न.), चेतः 'स्' (न.), हृदयम् , चित्तम् , स्वान्तम् , गूढपथम्, उच्चलम् [अनिन्द्रियम् (२० १२४] से १०-यत्त, मन. ॥१३९८॥ सङ्कल्पः [विकल्पः शि० १२४]-मनन। स४८५, मननो व्यापा२. शर्म 'न्' (न.), निवृतिः (स्त्री.), सातम्-'शातम्', सौख्यम् , सुखम् [शर्मम् शि० १२५] से ५-सुभ. दुःखम् , असुखम् , वेदना, व्यथा ॥१३७०॥, पीडा, बाधा, अतिः (स्त्री.), आभीलम्, कृच्छ्रम् , कष्टम् , प्रसूतिजम् , आमनस्यम्-वैमनस्यम् , प्रगाढम् , 'अमानस्यम्' [बाधः शि० १२५] मे १3-दु:, पी. आधिः (५.) भानसि पी31. ॥१३७१॥