________________
अभिधानचिन्तामणौ सामान्यकाण्डः ६
३८७
सपत्राकृति - निष्पत्राकृती त्वत्यन्तपीडने ।
वेज्जाठराग्निजा पीडा, व्यापादो द्रौहचिन्तनम् ॥ १३७२ ॥
१
उपज्ञा ज्ञानमाद्यं स्यात्, चर्चा] सङ्ख्या विचारणा ।
1
वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥ निर्णयो निश्चयोऽन्तः सम्प्रधारणा समर्थनम् ।
3
अविद्याऽहंमत्यज्ञाने, भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ १३७४ ॥
५
1
सन्देह- द्वापरा ssरेका, विचिकित्सा च संशयः । परभागो गुणोत्कर्षो, दोपे त्वादीनवाssव ॥ १३७५ ॥
3
सपत्राकृतिः, निष्पत्राकृतिः मे २ - अत्यंत पीडा. क्षुत् 'ध' (स्त्री.) क्षुधा, राग्निनी पीडा व्यापादः, द्रोहचिन्तनम् मे २ -द्रोह चिंत पवेो. ॥१३७२॥ उपज्ञा-प्रथम ज्ञान, अहना उपदेश विना पोतानी મેળે પ્રથમ જાણવામાં આવે તે જ્ઞાન, જેમ-ચદ્રોપજ્ઞ વ્યાકરણ. aat, agun, faarcon La: fuo 924] 3-1, fq2२षा-प्रमाणे वडे वस्तुयोनो विचार वासना, भावना, संस्कारः એ ૩-પૂર્વČસંસ્કાર. વાસના–અનુભવેલ, દેખેલ વગેરે પ્રસંગને ભૂલી न. ॥१३७३ ॥ निर्णयः, निश्चयः, अन्तः ये 3 - निश्चय, सम्प्रधारणा, समर्थनम् मे २ - योग्य अयोग्यनी परीक्षा. अविद्या, अहंमतिः, अज्ञानम् ये 3 - अज्ञान भ्रान्तिः मिथ्यामतिः, भे 3 - विपरीत ज्ञान, प्रभात्म ज्ञान. ॥१३७४ || सन्देहः, द्वाप - रम् (पु. न.), आरेकः, विचिकित्सा, संशयः मे ५-सहेड, संशय. परभागः, गुणोत्कर्षः मे २ - गुशानु उत्सृष्टपशु, ४५ दोषः, सादीनव, आस्रवः - 'आश्रवः' मे ३ -१ होष, २ ष्ट, दुःख. ॥१३७५॥
,
भ्रमः