________________
3
४
।
३८८ अभिधानचिन्तामणौ सामान्यकाण्डः ६ स्वाद् रूपं लक्षणं भावश्चात्म प्रकृति-रीतयः । .. सहजो रूपतत्त्वं च, धर्मः सर्गों निसर्गवत् ॥ १३७६ ।। शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः । स्नेहः प्रीतिः प्रेम हार्द, दाक्षिण्यं त्वनुकूलता ॥ १३७७ ॥ विप्रतिसारोऽनुशयः, पश्चात्तापोऽनुतापश्च। अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ॥१३७८॥ धर्मः पुण्यं वृषः श्रेयः, सुकृते नियतौ विधिः । दैवं भाग्यं भागधेयं, दिष्टं चाऽयस्तु तच्छुभम् ॥१३७९॥
४
स्वरूपम्, स्वलक्षणम् , स्वभावः, आत्मा 'अन्, (पु.), प्रकृति (स्त्री.), रीतिः (स्त्री), सहजः, रूपतत्त्वम् , धर्मः (. न.), सर्गः, निसर्गः ॥१३७६॥, शीलम् (५. न.), सतत्त्वम् , संसिद्धिः से १४-२१३५, स्वभाव. अवस्था, दशा, स्थितिः ये 3-4वस्था. स्नेहः (पु. न.), प्रीतिः (स्त्री), प्रेम 'अन्' (Y. न.), हार्दम् से ४-प्रेम, स्नड. दाक्षिण्यम् , अनुकूलता से २-०नुसता, सरसता. ॥१३७७॥ विप्रतिसारः, अनुशयः, पश्चात्तापः, अनुतापः [विप्रती सारः शि० १२५.] स ४-५श्चात्ता५, ५स्तावो. अवधानम् , समाधानम् , प्रणिधानम् , समाधिः (Y.), ४-समाधि, सभा धान. ॥१३७८॥ धर्मः, पुण्यम् , वृषः, श्रेयः 'अस्' (न.), सुकृतम् से ५-धर्म, पुल्य, सुकृत्य. नियतिः (स्त्री.), विधिः (पु.), दैवम् (Y. न.), भाग्यम् , भागधेयम् , दिष्टम् -लाग्य, पू भी, नसीम. अयः (५.)-सार नसीम. ॥१३७८॥ अलक्ष्मीः (al.,