________________
३८९
४ ५६
१३
- अभिधानचिन्तामणौ सामान्यकाण्डः ६ अलक्ष्मीनितिः कालकर्णिका स्यादथाऽशुभम् ।। दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥१३८०॥ किल्विष कलुष किण्वं, कल्मषं वृजिनं तमः । अहः कल्कमधं पङ्क,'उपाधिर्धर्मचिन्तनम् ॥१३८१॥ त्रिवर्गों धर्मकामार्थाश्चतुवर्गः समोक्षकाः । बलतुर्याश्चतुर्भद्रं, प्रमादोऽनवधानता ॥१३८२॥ छन्दोऽभिप्राय आकृतं, मतभावाऽऽशया अपि । हृषीकमक्षं करणं स्रोतः ख विषयीन्द्रियम् ॥१३८३॥ नितिः (स्त्री.), कालकणिका ये 3-६रिद्रता, अशुम लाय. अशुभम् , दुष्कृतम् , दुरितम् , पापम् , एनः 'सू' (न.), पाप्मा 'न्' (५.), पातकम् (५. न.) ।।१३८०॥, किल्विषम् , कलुषम् , किण्वम् , कल्मषम् , वृजिनम् , तमः 'स्' (न.), अंहः 'स्' (न.), 'अङ्घः-स्', कल्कम् (५. न.), अघम् , पङ्कः (. न.) से १७अशुभ, पा५, दुष्कृत्य. उपाधिः (५.), धर्मचिन्तनम् थे २- धर्मनी विया२. ।। १3८१॥ त्रिवर्गः-धम, मथ मने जाम से त्रिवर्ग. चतुर्वर्गः-धम, अथ', आम मने मोक्ष थे या२. चतुर्भद्रम्-१ धर्म, અર્થ, કામ અને બેલ એ ચાર. ૨ ધર્મ, અર્થ કામ અને મોક્ષ मेयारे उत्तम डाय तो. प्रमादः, अनवधानता थे २-प्रभाह, असावधानपा ॥१३८२॥ छन्दः, अभिप्रायः, आकूतम् , मतम् , भावः (पु. न.), आशयः से -मभिप्राय. हृषीकम् , अक्षम् , करणम् , स्रोतः 'स' (न.), खम् , विषयि ‘इन्' (न.), इन्द्रियम् मे ७-४न्द्रिय (यक्षु वगेरे.). ॥१3८3॥ बुद्धीन्द्रियं 'धीन्द्रियम्'