________________
१२४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ विक्षोपन्नो बिलक्षोऽथाधृष्टे शालीनशारदौ । शुभंयुः शुभसंयुक्तः स्यादहंयुरहङ्कृतः ॥४३३॥ कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः। कामनः कमरोऽभीकः, पञ्चभद्रस्तु विप्लुतः ॥४३४॥ व्यसनी हर्षमाणस्तु, प्रमना हृष्टमानसः ।। विकुर्वाणो विचेतास्तु, दुरन्तविपरो मनाः ।।४३५॥ मत्ते शौण्डोत्कटक्षौबा, उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितो ऽभिशस्ते तु, शेच्यक्षारितदृषिताः ॥४३६॥ वश्यः, प्रणेयः मे २-१५ थयेसी, साधीन थयेतो.(विधेय वगेरे पांय म्हो साथ ५४ छ.) धृष्टः, वियातः, धृष्णुः, धृष्णक 'ज'मे ४ थी, नि , अविनीत ॥ ४३२ ॥. वीक्षापन्नः, विलक्षः मे २-विस्मययाभे, विला. अधृष्टः, शालीनः, शारदः से 3-स२०१, torang शुभंयुः 'स' (५.) शुभसंयुक्तः मे २ Hinles, शुमादी. अहंयुः 'स्' (पु.), अहंकृतः, (अहंकारी 'इन्') मे २-मई
री. ॥ ४33॥ कामुकः, कमिता तृ', कम्रः, अनुकः, कामयिता '' (५.), अभिकः, अभीकः, कामनः, कमरः, [कमनः शि० 31] सेअभी. भवासनायुश्त. पञ्चभद्रः, विप्लुतः॥४३४॥, व्यसनी 'इन्' (पृ.) से 3-घताहिने। व्यसनी. हर्षमाणः, प्रमनाः 'अस्' (पृ.) हृष्टमानसः, विकुर्वाणः ये ४-मानती, प्रसन्न मनवाया. विचेताः 'अस्' (पु.), दुर्मनाः 'अस्' (पु., अन्तर्मनाः 'अस्' (पु.), विमनाः 'असू' (पु.), ये ४-दुष्टयित्ताका. ॥४३५॥ मत्तः, शौण्डः, उत्कटः, क्षीबः ये ४-भत्त, भवाणी. उत्कः, उत्सुकः, उन्मनाः 'अ' (पु.),स्