________________
अभिधानचिन्तामणौ मर्त्यकाण्डः २
१
शोष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः ।
१
गृध्नुस्तु गर्धनस्तृष्णक, लिप्सुलुब्धोऽभिलाषुकः ॥४२९॥
ご
५
लोलुपो ललुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।
92
काङ्क्षाऽऽशंसा गर्द्धवाञ्छाऽऽशैच्छेहादृड्-मनोरथाः ॥४३०॥ कामोऽभिलाषोऽभिध्या तु. परस्वेद्धतः पुनः । अविनीतो विनीतस्तु, निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥ विधेये विनयस्थ: स्यादाश्रवो वचने स्थितः ।
१
१
वैश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुष्णो ॥ ४३२ ॥
१२३
भनार, सर्वनुं मन्न जाना२ ॥ ४२८ ॥ शाष्कुलः, पिशिताशी 'इन्' (पु.), ( शौष्कलः शि० 30] मे २ -भांस मानार. उन्मfo: (y.), 3-mzziya: 2 R-GHA. TEF: (Y. ), T&A:, तृष्णकू 'ज्', लिप्सुः (पु.), लुब्धः, अभिलाषुकः अभिसापुड ॥ ४२८ ॥ लोलुपः, लोलुभः, [लालसः, लम्पटः, लोलः ये उ-शे० १०४] मे ८-सोली, अतिखोली. लोभः, तृष्णा, लिप्सा, वशः, स्पृहा, काङ्क्षा, आशंसा गर्द्ध:, वाञ्छा, आशा, इच्छा, इहाईहः, , तृट् 'ष' (स्त्री.), मनोरथः ॥ ४० ॥ कामः ( पु. न. ), अभिलाषः [धनाया, रुचि:, ईप्सा, कामना से ४- शे० १०४, मनोराज्यम्, मनोगवी शि० 30 ] मे १६-४२०, अलिसाषा, मनोरथ. अभिध्या पर स्वेहा, ( विषमस्पृहा, विषमप्रार्थना ) એ ર–પારકુ ધન હરણ કરવાની ઈચ્છા, દુષ્ટ બુદ્ધિથી પરધનની ४. उद्धतः, अविनीतः, मे २- अद्धत, अविनीत. विनीतः, fya, afer: 3-fanul, a3. 11839 || fadu:, fanere: भे २-शास्त्रना संस्ारवाणी, द्रियन्नयी. आश्रवः-सांभणवामां तत्थर