________________
५
१२२ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ कल्यवर्तः प्रातराशः, सन्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो, गडोलः कवको गुडः ॥४२५॥ गण्डोलः कवलस्तृप्ते, स्वाध्रातसुहिताशिताः। तृप्तिः सौहित्यमाध्राणमय भुक्तसमुज्झिते ॥४२६॥ फेला पिण्डोलिफेली च, स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरप्यथ ॥४२७॥ आयुनः स्यादौदरिको , विजिगीषाविवर्जिते । उदरपिशाचः सर्वान्नोनः सर्वान्नभक्षकः ॥४२८॥ अदनम्, [जमनम् , जवनम् , शि० २८] मे २० भावु', मो. चर्वणम्-in५3 याव. लेहनम् , जिह्वास्वादः मे २-यार: ।।४२४॥ कल्यवर्तः, प्रातराशः थे २-प्रभात मान, नास्तो. सन्धिः (स्त्री.), सहभोजनम् मे २-साथे भयु', ग्रासः, गुडेरकः, पिण्डः (पु. स्त्री. ), गडोलः, कबकः, गुडः ॥४२॥, गण्डोलः, कवलः (पु. न.) -८ अजीमा तृप्तः, आध्रातः, सुहितः, आशितः, [आध्राणः शि० ३०] २-४ तृत, घरायेस. तृप्तिः ( स्त्री.), सौहित्यम् , आध्राणम् , से 3-तृति, धरावभुक्तसमुज्झितम्-भुक्तोच्छिष्टम् ॥४२६॥, फेला, पिण्डोलिः (स्त्री.), फेलि, ये ४-मता वधेटते-स्वोदरपूरकः, कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः ये ४-पेटभरी. ॥४२७॥ आधुनः, औरिका से २-४पनी २छाરહિત. ભૂખથી અત્યંત પીડાયેલા, કેવલ પિતાનું જે પેટ ભરનાર. उदरपिशाचः, सर्वान्नीनः, सर्वान्नभक्षकः, को 3-मधु मा