________________
१४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ १२१ वैदेही पिप्पली कृष्णोपकुल्या मागधी कणा। तन्मूलं ग्रन्थिकं पर्वग्रन्थिकं चटिलाशिरः ॥४२१॥ त्रिकटु व्यूषणं व्योषमजाजी जीरकः कणा ।। सहस्रवेधि वाहीक, जतुकं हिङ्गु रामठम् ॥४२२॥ न्यादः स्वदनं खादनमशनं, निघसो वल्भनमभ्यवहारः । जन्धिर्जक्षणभक्षणलेहाः, प्रत्यवसानं घसिराहारः ॥४२३॥ प्सानाऽवष्वाणविष्वाणा, भोजनं जेमनादने । चर्वणं चूर्णनं दन्तै 'र्जिबास्वादस्तु लेहनम् ॥४२४॥ न.), नागरम् , विश्वभेषजम् ये ५-सू. ॥४२०॥ वैदेही, पिप्पली'पिप्पलिः,' कृष्णा, उपकुल्या, मागधी, कणा, [ऊषणा, शौण्डी, चपला, तीक्ष्णतण्डुला १०२ उषणा, तण्डुलफला, कोला, कृष्णतण्डुला मे ८-२० १०२-१०3 ] ये 8-ची५२. ग्रन्थिकम् , सर्वग्रन्थिकम् , चटिकासिरः 'स्' (न.), ये 3-पापणीभूस. ॥४२१॥ त्रिकटु (न.), त्र्यूषणम् , व्योषम् [ त्रिकटुकम् शि० २८ ] ये 3-सू भरी मने पी५२, से त्राणे मे. अजाजी (स्त्री.), जीरकः (Y. न.), कणा, (जीरः, जीरणः, जरणः से 3-शे० १०3] से 3७३. सहस्रवेधि 'इन्' (न.) वाह्लीकम् , जतुकम्, हिगुः(५. न.), रामठम् , ['भूतनाशनम् ॥१०॥, अगृढगन्धम् , अत्युग्रम मे 3२० १०३-१०४ ] स ५. डी. ॥ ४२२ ॥ न्यादः, स्वदनम् , खादनम् , अशनम् , निधसः, वल्भनम् , अभ्यवहारः, जग्धिः (स्त्री), जक्षणम् , भक्षणम् , लेहः, प्रत्यवसानम् , घसिः (Y.), आहारः ॥४२॥, प्सानम्, अवष्वाणः, विष्वाणः, भोजनम् , जेमनम् ,
१ शूलनाशनम् -भानु० ।