________________
४
१२० अभिधानचिन्तामणौ मर्त्यकाण्ड ३ तैलं स्नेहोऽभ्यजनं च वेषवार उपस्करः। स्यात् तिन्तिडीकं तु चुकं, वृक्षाम्लं चाम्लवेतसे ॥४१७॥ हरिद्रा काञ्चनी पीता, निशाख्या वरवर्णिनी। क्षवः क्षुताभिजननो, राजिका राजसर्षपः ॥४१८॥ असुरी कृष्णिका चासो, कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं, मरिच कृष्णमूषणम् ॥४१९॥ कोलकं वेलज धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधं विश्वा, नागरं विश्वभेषजम् ॥४२०॥ कुण्डगोलकम् , महारसम् , सुबीराम्लम् , सौवीरम् [गृहाम्बु, मधुरा शे० १०१] से १७-४io, राम. म्रक्षणम् ॥४१६॥, तैलम् (५. न.), स्नेहः (५. न.), अभ्यञ्जनम् मे ४-तेस. वेषवारः, 'वेसवारः, वेशवारः,' उपस्करः, से २-भसास, सूड, भरी वगेरे. तिन्तिडीकम् , चुक्रम् (Y. न.) वृक्षाम्लम् , अम्लवेतसः ये ४
Hinी, भ. ॥४१७॥ हरिद्रा, काञ्चनी, पीता, निशा भने निशापाय४ रात्रि वगैरे. शहो, वरवर्णिनी से ५-६६२. भवः, क्षुताभिजननः, राजिका, राजसषपः , ॥४१८॥, असुरी, कृष्णिका ये ६-. कुस्तुम्बुरु (पु. न.), धान्यकम् , धन्या , धन्याकम् , धान्यकम् [ अल्लुका शे० १०१ ] थे ५-धा, अथभी२. मरिचम् , कृष्णम् , ऊषणम् ॥४१८॥, कोलकम् , वेल्लजम् , धार्मपत्तनम् , यवनप्रियम् [द्वारवृत्तम् , मरीचम् , बलितम् ये 3-शे० १०२] मे ७-४७i भरी. शुण्ठी-शुण्ठिः, महौषधम् , विश्वा ( स्त्री.