________________
१२५
x
... अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः । निर्लक्षणस्तु पाण्डुरपृष्ठः सङ्कसुकोऽस्थिरे ॥४७॥ तूष्णींशीलस्तु तूष्णीको, विवशोऽनिष्टदुष्टधीः । बद्धो निगडितो नद्धः, कौलितो यन्त्रितः सितः ॥४३८॥ सन्दानितः संयतश्च, स्यादुद्दानं तु बन्धनम् । मनोहतः प्रतिहतः, प्रतिबद्धो हतश्च सः ॥४३९॥ प्रतिक्षिप्तोऽधिक्षिप्तोऽवकृष्टनिष्कासितौ समौ । आत्तगन्धेऽभिभूतो ऽपध्वस्ते न्यककृतधिकृतौ ॥४४०॥ उत्कण्ठितः २ ४-उत्साही, सातुर, ४ वस्तु त ४२वामा तत्५२. अभिशस्तः, वाच्यः, क्षारितः, दूषितः, [आक्षारितिः-शि० 31] ये ४-४५४ दाय, वाथी निन्दित. ॥४६॥ आहतलक्षणः, कृतलक्षणः थे २-शुणेवडे प्रसिद्धि पाभेटा. निर्लक्षणः, पाण्डुरपृष्ठः मे २-निगुणी. संकसुकः, अस्थिरः, मे २-मस्थिर, ५५. ॥४३७॥ तूष्णींशीलः, तूष्णीकः थे २-भूग. विवशः, अनिष्टदुष्टधीः (५.) से २-५२१५ भुद्धिवाणी. बद्धः, निगडितः, नद्धः, कीलितः, यन्त्रितः, सितः ॥४३८॥, सन्दानितः, संयतः स ८मायेत, ही. उद्दानम् , बन्धनम् , मे २-धन. मनोहतः, प्रतिहतः, प्रतिबद्धः, हतः ये ४--निश, न उभे थयेतो. ॥४८॥, प्रतिक्षिप्तः, अधिक्षिप्तः थे २-ति२२४१२ पाभेट. अवकृष्टः, निष्कासितः, (निस्सारितः) २. २-२ . आतगन्धः, अभिभूतः से २- ५२१ पाभेटर. अपध्वस्तः, न्यकृतः, धिक्कृतः से 3धिराये (आतगन्ध वगेरे पाय मन्यन। भतथी -