________________
२४
१२६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ निकृतस्तु विप्रकृतो, न्यक्कारस्तु तिरस्क्रिया । परिभावो विप्रकारः, परा-पर्यभितो भवः ॥४४१॥ अत्याकारो निकारश्च, विप्रलब्धस्तु वञ्चितः। स्वप्नक् शयालुनिंद्राल—णिते प्रचलायितः ॥४४२॥ निद्राणः शयितः सुप्तो, जागरूकस्तु जागरी । जागर्या स्याज्जागरणं, जागरा जागरोऽपि च ॥४४३॥ विष्वगञ्चति विष्वयङ्, देवद्यङ् देवमञ्चति । सहाञ्चति तु सध्रयङ् स्यात्, तिर्य पुनस्तिरोऽञ्चति ॥४४४॥ संशयालंः संशयिता, गृहयालग्रहीतरि । पतयालुः पातुकः स्यात्, समौ रोचिष्णुरोचनौ ॥४४५॥ वामा छ). ॥४४०॥ निकृतः, विप्रकृतः, मे २-मो ५डेटो. न्यक्कारः, तिरस्क्रिया, परिभावः, विप्रकारः, पराभवः, परिभवः, अभिभवः ॥४४१॥ अत्याकारः, निकारः स ८-५२शसव, ति२२. विप्रलब्धः, वश्चितः थे २-४॥ये. स्वप्रक् 'ज', शयालुः, निद्रालुः ये 3-धनार, शयन ४२ना२. घूर्णितः, प्रचलायितः मे २-मेi Mai ना२ ॥४४२॥ निद्राणः, शयितः,सुप्तः से 3 सुते। जागरूकः, जागरी 'इन्' (५.) [जागरिता 'तृ' शि. 3१] मे २OMIनI२. जागर्या, जागरणम्, जागरा, जागरः ये ४-3011२. ॥४४॥ विष्वद्या 'च' (दि. ),-विश्वद्या सर्व त२६ ना२, सव्या५४, सवन पूनार देवद्या'च'(वि.)-देवपून सध्या 'ञ्च (वि.)साथे ॥२.तिर्यक 'च' (वि.)- यासना२. ॥४४४॥ संशयालु संशयिता 'तृ' (वि.), [सांशयिकः शि० ३१] मे २ संशयवाणी.