________________
. अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २४१ यथोत्तरं दशगुणं, भवेदेको दशाऽमुतः। शतं सहस्रमयुतं, लक्षप्रयुतकोटयः ॥८७३॥ अर्बुदमब्ज खर्वं च, निखवं च महाम्बुजम् । शकुद्धिरन्त्यं मध्यं, परार्दै चेति नामतः ॥८७४॥ असङ्ख्यं द्वीपवाद्धर्यादि, पुद्गलाऽऽत्माद्यनन्तकम् । सांयात्रिकः पोतवणिग, यानपात्रं वहित्रकम् ।।८७५।। S५२ ५२नी सन्यास मदार थाय छे. ते सध्यामानां नाम-एकः
४. दश 'न्'-४२२, शतम् (५. न.)-सी (१००). सहस्रम् (५. न.)-०१२. अयुतम् (५. न.)-४० ०१२. लक्षम् (स्त्री. न.), [नियुतम् शि० ७७]-८. प्रयुतम् (Y. न.)-दृश सास. कोटि: (स्त्री.)-13. ॥ ८७॥ अर्बुदम् (५. न.)-४२२ ७. अब्जम्
०४. खर्वम्-४२0१. निखर्वम्-४२० . महाम्बुजम्-हेश निमर्ष. शङ्कः (५. स्त्री.)- ६० भाडामु०. वाद्धिः-समुद्रः (५.)
स-४२० श. अन्त्यम्-2 दश वद्धि-समुद्रप्रमाण. मध्यम् - ४२ अन्त्य प्रमाण. परार्द्धम्-हेश मध्यम प्रमाण-५२. ॥८७४॥ असङ्खयम्- मूद्वी५ वगेरे द्वीप, सणुसमुद्र वोरे समुद्री तेमस माहि ५४थी यंद्र भने सूर्य वगेरे मस-याता छे. अनन्तकम्પુગલ, આત્મા તેમજ આદિ પદથી આકાશના પ્રદેશ વગેરે અનન્તા छ. सांयात्रिकः, पोतर्वाणक् 'ज' (५.) से २- वडापडे वेपार ४२॥२, १७वटी. यानपात्रम् , यहित्रकम् ॥ ८७५॥, बोहित्थम्
अभि. १६