________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२
वोत्थिं वहनं पोतः, पोतवाहो नियामकः । नियम : कर्णधारस्तु, नाविको नौस्तु मङ्गिनी ॥८७६ ॥ तरीतरण्या बेडाऽथ, द्रोणी काष्ठाम्बुवाहिनी । नौकादण्डः क्षेपणी स्याद्, गुणत्रृक्षस्तु कृषकः ॥ ८७७ ॥ पौलिन्दास्त्वन्तरादण्डाः, स्याद् मुङ्गो मङ्गिनीशिरः । अम्रिस्तु काष्ठकुद्दालः, सेकपात्रं तु सेचनम् ||८७८॥
1
२४२
बोहित्थम्, वहनम्, पोत: [ प्रवहणम् शि० ७७] मे ५-बहाए. qìaare:, fazraz, faqin: 21 3-1981y 2dıqqıà alkama, २. वड्डाणुना मध्य स्तंभ उपर मेसी समुद्रनो रस्तो नार. कर्ण - धारः, नाविकः मे २- वहालुनु सुअन पड़नार, सुमनी, जयासी बगेरे मे नौअथी तरे छे. नौः (स्त्री.), मङ्गिनी ॥ ८७६ ॥ तरी - तरि: (स्त्री.), तरणी - तरणि: (स्त्री.), बेडा मे प-नौअ, नाव, वडा. द्रोणी, काष्ठाम्बुवाहिनी मे २ -साउड भने पाथीने વહન કરનાર ભાજવિશેષ, પાણી ભરી લાવવાનું લાકડાનું વાસણ, नौकादण्डः, क्षेपणी 'क्षेपणः, क्षिपणी' मे २ - नाव असाववानो -:, हसेसु गुणवृक्षः, कूपकः मे २-भेमां नाव દોરીથી संधाय छे ते सद, वहाना वास्तंल. ॥ ८७७ ॥ पोलिन्दाः, afalizozi; 24 2. (Y. u.) asiga qual E'sI. AF: (Y. 4.), Afgáfur: ''21 2-96191 242019. STREET: (l.), काष्ठकुद्दालः मे २-सउडानी अहाणी - वहालुनो उयरो अढवा भोटेन साधन. सेकपात्रम्, सेचनम् मे २ - नावनुं पाणी उसेयाय ते, डोटा, मो. ॥ ८७८ ॥ केनिपातः, कोटिपात्रम्, अरित्रम् [कर्णः -