________________
२४०
१
3 19
२
मूलद्रव्यं परिषणो, नीवी लाभोऽधिकं फलम् ।
४
परिदानं विनिमयो, नैमेयः परिवर्त्तनम् ||८६९ ||
७
1
व्यतिहारः परावर्त्ती, वैमेयो निमयोऽपि च ।
२
१
२
3
1 १
निक्षेपोपनिधी न्यासे, प्रतिदानं तदर्पणम् ॥ ८७०||
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२
१
क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ।
२
१
२
3 1
पणितव्यं तु विक्रेयं, पण्यं सत्यापनं पुनः || ८७१ ।
3
२
1
सत्यङ्कारः सत्याकृतिस्तुल्यौ विपणविक्रयौ ।
१
3
१
गण्यं गणेयं सङ्ख्येयं सङ्ख्या त्वेकादिका भवेत् ||८७२ ॥
मूलद्रव्यम्, परिपणः, नीवी-नीविः मे 3-भूसघन, थुंक, भूडी. लाभः फलम् मे २ -साल, न परिदानम्, विनिमयः, नैमेयः, परिवर्त्तनम् ॥ ८८ ॥, व्यतिहारः, परावर्त्तः, वैमेयः, निमयः से ८-३२३२ ४२वो, साटु महदोमहतो ४२वो निक्षेपः, उपनिधिः ( 3 ), न्यासः मे 3-थाय प्रतिदानम्, न्यासार्पणम् [ परिक्षा. नम् शि० ७७] मे थापाशु पाछी आयवी ॥ ८७० ॥ क्रेतव्यमा त्रकम्, क्रेयम् मे २ - द्रव्य मात्र वेथवानुं होय ते. क्रय्यम्वेथवा भाटे विस्तारेषु द्रव्य. पणितव्यम्, विक्रेयम्, पण्यम् से 3-मरीहवा योग्य. सत्यापनम् ॥ ८७१ ॥, सत्यङ्कारः सत्याकृतिः मे उ-जरीहवा भाटे नही उरीने महानु भाय ते. विपणः, विक्रयः मे २ - वेयालु, १४. गण्यम्, गणेयम् - गणनीयम्, सङ्घये यम् मे 3 गली शाय तेषु सङ्ख्या- खेड, मे, बलुवगेरे सौंध्या. ॥ ८७२ ॥ खेठ वगेरे संध्याने उत्तरोत्तर दृश हश वडे गुष्भुवाथी