________________
४
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २१३ मुक्तं. द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद् , यष्टयाधं तु द्वयात्मकम् ॥ ७७४ ॥ धनुश्चापोऽस्त्रमिष्वासः, कोदण्डं धन्व कार्मुकम् । द्रुणाऽऽसौ लस्तकोऽस्यान्तरग्रं त्वतिरटन्यपि ।। ७७५ ॥ मौर्वी जीवा गुणो गव्या, शिजा बाणासनं द्रुणा । शिञ्जिनी ज्या च गोधा तु, तलं ज्याघातवारणम् ॥ ७७६ ॥ ५२i -॥७७॥. १ पाणिमुक्तम्-ते शक्ति वगेरे-थथी भू: २७य ते शत्र. २ यन्त्रमुक्तम् ते शर, बाण वगेरे। यंत्र-धनुष्य पोथी भूठी २॥४॥य तेयु. ३ अमुक्तम् ते शास्त्रका . वगेरे भून पडे तेयु-डायमा २७सी छरी वगेरे. 3 मुक्तामुक्तम्-ते यष्टि भूडी ॥४य मने डायमा ५ राजी 14 ते शस्त्र (41351 वगेरे.) ॥ ७७४ ॥ धनुः '' (Y. न.), चापः (. न.), अस्त्रम् , इष्वासः (५. न.), कोदण्डम् (५. न.), धन्व 'अन्' (न.) कार्मुकम् , द्रुणम् , आसः (५. न.) (धनूः (स्त्री.), धनु (Y.न.), शरासनम् ये 3-शि० १७] ये ८-धनुध्य. लस्तकः-धनुष्यन। मध्य मा, अड स्थान. अतिः (स्त्री.), अटनी-अटनिः (स्त्री.) मे २-धनुष्यने। मामा, छेड1. ॥७७५॥ मौर्वी, जीवा, गुणः, गव्या (सी.न.), शिजा, बाणासनम्, द्रुणा, शिञ्जिनी, ज्या ये ८-५छ, धनुष्यनी होरी. गोधा, तलम्-तला, ज्याघातवारणम् ये 3હાથ ઉપર ધનુષ્યની દોરીને ઘસારે ન લાગે તેને માટે કરેલ