________________
२१२
3
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
1
काण्डपृष्ठायुधकौ च तुल्यो प्रासिककौन्तिकौ ।
२
पोरश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ७७० ॥ स्युर्नैस्त्रिशिकशाक्तीकयाष्टीकास्तत्तदायुधाः ।
૩
1
२
तूणी धनुर्भुद धानुष्कः स्यात् काण्डीरस्तु काण्डवान् ॥ ७७१ ॥
"
१
२
3
कृतहस्तः कृतपुङ्गः सुप्रयुक्तशरो हि यः ।
शीघ्रवेधी लघुहस्तोsपराद्धेस्तु लक्ष्यतः ॥ ७७२ ।।
१
च्युतेषुरवेधी तु, दूरापात्यायुधं पुनः ।
५
हेतिः प्रहरणं शस्त्रमस्त्रं तच्च ततुर्विधम् ॥ ७७३ ॥
आयुधीयः, शस्त्रजीवी 'इन्' (५.) ॥७६॥ काण्डपृष्ठः, आयुधिकः मे ४-शस्त्रो वडे भावि यक्षावनार, प्रासिक, कौन्तिकः २-लासावाणी. पारश्वधिकः, पारश्वधः, परश्वधायुधः मे 3डुड्डाडीवाणी ॥७७०॥ नैस्त्रिशिकः- तलवारवाणो. शाक्तीकः-शक्ति३५ शस्त्रवाणी. याष्ट्रीकः - साउडीवाणो. तूणी 'इन्' (पु.), धनुभृत् (पु.), धानुष्कः (धनुर्धरः, धन्वी 'इन्', धनुष्मान् 'मत्') [निषङ्गी 'इन्' (पु.), शि० ६७] से उ-धनुष्य धारासु उरनार धनुर्धारी. (तूणी 'इन्', निषङ्गी 'इन्' - मे २ - मालु राणवाना लाथावासो.) काण्डीरः, काण्डवान् 'वत्' (पु.) मे २ - अए-माशु धारषु उरनार, ॥ ७७१ ॥ कृतहस्तः, कृतपुङ्खः, सुप्रयुक्तशरः એ उमाशु સારી रीते वापरी भगुनार शीघ्रवेधी 'इन्' (५.) लघुहस्तः मे २निशानमान, दाक्ष्यने अडपथी व धनार. अपराद्वेषुः (भ्रष्टवाणः) निशान यूहेो ॥ ७७२ || दूरवेधी 'इन्' (५, दूरापाती 'इन्' (५.) 2 -gial a&u al'ude. angan (y a.), afa: (ul.), प्रहरणम्, शस्त्रम् (न. स्त्री) अस्त्रम् में 4-शस्त्र, ते शस्त्र यार