________________
.
४५
६७
२
४
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ देशितो वर्मितः सज्जः, सन्नाहो बर्म कङ्कटः । जगरः कवचं दंशस्तनुत्रं माठयुरश्छदः ॥ ७६६ ॥ निचोलकः स्यात् कूर्पासो, वारबाणश्च कञ्चुकः । सारसनं त्वधिकाढूं, हृदि धार्य सकञ्चुकैः ॥ ७६७ ॥ शिरसाणे तु शीर्षण्यं, शिरस्कं शीर्षकं च तत् । नागोदमुदरत्राणं, जङ्घात्राणं तु मत्कुणम् ॥ ७६८ ॥ बाहुत्राणं बाहुलं स्याज्जालिका त्वङ्गरक्षणी । जालपायाऽऽयसी स्यादायुधीयः शस्त्रजीविनि ॥७६९ ॥ ४-४४ धारण ४२वी. सन्नद्धः, व्यूढकङ्कटः ॥७६५॥, दंशितः, वर्मितः, सजः [कवचितः शि० ६५] ये ५-७५७-१२ पडेरेसो. सन्नाहः, वर्म 'न्' (न.) कङ्कटः, जगरः, कवचम् (पु. न.), दंशः, तनुत्रम् , माठी-माठिः (स्त्री.), उरग्छदः [ दशनम् , त्वक्रम् , तनुत्राणम् से 3-शि० ६६] ये ८- १२ ४१५. ॥७६६॥ निचोलकः, कूर्पासः, वारबाणः, कञ्चुकः (Y. न.) ये ४-याणी,
यणी, योद्धा वगेरे छातीनुसुत। 10-त२. सारसनम् , अधि. काङ्गम् [अधियाङ्गम् , धियाङ्गम् , Nि० ६६] से २-४यु ७५२ मांधवानी ५टी, 3 मांधवानो भ२५ट।. ॥७६७॥ शिरस्त्राणम्, शीर्षण्यम् , शिरस्कम् , शोर्षकम् [ खोलम् शि० १७ ] ये ४१ भाथानी पाडी, २ टोप, माथानुमत२. नागोदम् , उदरत्राणाम् से २-पेटनु ०५.१२. जङ्घात्राणम् , मत्कुणम् मे २-धनु मन्त२. ॥७६८॥ बाहुत्राणम् , बाहुलम् से २-डायनुत२. जालिका, अङ्गरक्षणी, जालप्राया, आयसी ये ४-बोटानु त२.