________________
२१० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ हस्त्यारोहे सादियन्तुमहामात्रनिषादिनः।
आधोरणा हस्तिपका, गजाजीवेभपालकाः ॥ ७६२ ॥ योद्धारस्तु भटा योधाः, सेनारक्षास्तु सैनिकाः । सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥ ७६३ ॥ ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । छायाकरः छत्रधारः, पताकी वैजयन्तिकः ॥ ७६४ ॥ परिधिस्थः परिचर, आमुक्तः प्रतिमुक्तवत् । अपिनद्धः पिनद्धोऽथ, सन्नद्धो व्यूढकङ्कटः ॥ ७६५ ॥ यन्ता 'तृ' (पु.), महामात्रः, निषादी 'इन्' (पु.) मे ५-छायी ९५२ मेसना२. आधोरणाः, हस्तिपकाः, गजाजीवाः, इभपालकाः (मण्ठः हे०) से ४-(५. ५.) मडावत, हाथीव मावि यदाबना२. (४मा हस्त्यारोहः वगेरे मने इभपालक वगेरे शो मे म वाणा भाने छ.). ॥७१२॥ योद्धारः 'तृ', भटाः, योधाः से 3-(पु. .) सुभटे, वैया. सेनारक्षाः, सैनिकाः (प्राहरिकाः) से २-(पु.म.) पडेगी, सैनि४. सैन्याः, सैनिकाः मे २-(पु. स.)-सैनिी , सेनामा रहेसा ॥७९॥ साहस्राः, सहस्रिणः 'इन् से २-(पु. न.)-१२ सैनिने। उपरी-नाय४. छायाकरः, छत्रधार मे २-छत्रने धा२५ ४२।२. पताकी ‘इन्' (५.) वैजयन्तिकः ये २-निशानवाणी, धनने धारण ४२ना२. ॥७६४॥ परिधिस्था, परिः चरः मे २-सैन्यनो मस्त रामना२. नायर, सेनानु २क्ष ४२॥२, यो२. आमुक्तः, प्रतिमुक्तः, अपिनद्धः, पिनद्धः ।
१ मेण्ठः-भानु ।