________________
2
.
x
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २०९ रथगुप्तिस्तु वरूथो, रथाङ्गानि त्वपस्कराः। शिबिका याप्ययानेऽथ, दोला प्रेङ्खादिका भवेत् ॥ ७५८ ॥ बैनीतकं परम्परावाहनं शिबिकादिकम् । यानं युग्यं पत्रं बाह्यं, वह्यं वाहनधोरणे ॥ ७५९ ॥ नियन्ता प्राजिता यन्ता, सूतः सव्येष्ठुसारथी । दक्षिणस्थप्रवेतारौ, क्षता रथकुटुम्बिकः ॥ ७६० ॥ रथरोहिणि तु रथी, रथिके रथिरो रथी। अश्वारोहे त्वश्ववारः, सादी च तुरगी च सः ॥ ७६१ ॥ ॥७५७॥ रथगुप्तिः ( स्त्री.), वरूथः (५. न.) मे २-शाहिस्थी ५या। भाट २२ ५२नु सोढानु ढixy. रथाङ्गानि, अपस्कराः, मे २-(प. प.) 23 सिवायना २थना मो. शिबिका, याप्ययानम् (झम्पानम्), [झम्फानम् शि. १५] मे २-भास ही श तवीपी , सुभास वगेरे. दोला, प्रेङ्का (हिण्डोलकः, भयानकः वगेरे.) से २-हाय, जा. ॥७५८॥ वैनीतकम (५.न.)-NिDI वगेरे (भनुष्या प वाय तयु.) वाइन. यानम् , सुग्यम् , पत्रम् (पु.न.) वाह्यम् , वह्यम् , वाहनम् , धोरणम् २७-
सतनाउन, २थ, हाथी, घोडा वगेरे. ॥७५६॥ नियन्ता 'त' (.) प्राजिता 'तृ' (पृ.) यन्ता तृ' (पृ.), सूतः, सव्येष्ठा 'तृ'(५.), सारथिः (पु.), दक्षिणस्थः , प्रवेता 'तृ' (पृ.), क्षत्ता 'तृ' (पु.), रथकुटम्बिकः [सव्येष्ठः, सादी 'इन्' (.) शि. ६५] ये १० सारथी ॥७६०॥ रथरोही-रथारोही 'इन्' पु.), रथी 'इन्' (प.) २२२थमा मेसीन युद्ध ४२नार योद्धा. रथिकः, रथिरः, रथो 'इन्' (५) से 3-२थवाणी. अश्वारोहः, अश्वचारः, सादी 'इन्' (५), तुरगी 'इन्' (..) को ४-घाउसवा२. ॥७६१॥ हस्त्यारोहः, सादो 'इन्' (पु.),
अभि १४