________________
४
२०८ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ अथ काम्बलवाखाद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बली यः स्यात् , संवीतः पाण्डुकम्बलः ॥ ७५४ ॥ स तु द्वैपो वैयाघ्रश्च, यो वृतो द्वीपिचर्मणा । रथाङ्गं रक्षपादोऽरि, चक्रं धारा पुनः प्रधिः ॥ ७५५ ॥ नैमिरक्षाग्रकीले त्वण्याणी, नाभिस्तु पिण्डिका । युगन्धरं कूबरं स्यात् , युगमीशान्तबन्धनम् ॥ ७५६ ॥ युगकीलकस्तु शम्या, प्रासङ्गस्तु युगान्तरम् । अनुकर्षी दावधस्थं, धूर्वी यानमुखं च धूः ॥७५७ ॥ मनटी usी, मेसी , पडेल. ॥७५॥ काम्बलः siमयी - येटो २०. वास्त्रः-वस्था दयेसो २थ. (माय४थी दौगूलः वगेरेवर वगेरेथी मने॥ २॥ yal) पाण्डुकम्बली 'इन्' (५.)-पांडु
वेत मरथी अयो। २०. ॥७५४॥ द्वैपः, वैयाघ्रः-मे २.वाधना यामाथी अयेत। २थ. रथाङ्गम्, रथपादः, अरि 'इन्' (न.), चक्रम् (५. न.) मे ४-य, पैड धारा, प्रधिः (५. स्त्री.) ॥७५५॥ नेमिः (श्री. ) ये 3-धेशवो, पैडान ५ ५२तेमा. अणिः, आणिः से २-(पु. स्त्री.) परीना भीती. नाभिः (सी.), पिण्डिका से २-पानी मध्यभाग, पेडानी क्यमांच्या घरी २ छे ते. युगन्धरम् , कूबरम् मे २-(५. न.) धूसरीनु 18. युगम् (५. न.), ईशान्तबन्धनम् मे २-घांसरु.॥७५६॥ युगकीलकः, शम्या मे २-धूसरीन भीती. प्रासङ्गः, युगान्तरम् से २-मी ધૂંસરી, જેતર, નવા વાછરડાને જોડવા માટે ખાંધ ઉપર નાખવાની से प्रारती धूसरी, अनुकर्षः- मासी-२थनी नीयनु साधूवीं, यानमुखम् , धुः । (खी. ) से 3-घोसी, २थ वगेरेना समान