________________
२०७
अभिधानचिन्तामणौ मर्त्यकाण्डः ३ वैजयन्ती पुनः केतुः, पताका केतनं ध्वजः । अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ७५० ॥ गजो वाजी रथः पत्तिः, सेनाङ्गं स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने, शताङ्गः स्यन्दनो रथः ॥ ७५१ ॥ स क्रीडार्थः पुष्परथो, देवार्थस्तु मरुद्रथः । योग्यास्थो वैनयिकोऽध्वरथः पारियानिकः ॥ ७५२ ॥ कर्णीरथः प्रवहणं, डयनं रथगर्भकः। अनस्तु शक्टोऽथ स्याद् गन्त्री कम्बलिवाह्यकम् ।। ७५३ ॥ सैन्यने २०४०४ ७, सैन्य २०९ ४२. ॥७४८॥ वैजयन्ती, केतुः (पु.), पताका, केतनम् , ध्वजः (५. न.), [जयन्ती, पटाका शि० १४] से 4-01-3मा नामेट डाय ते [ध्वजः-पताकादण्ड:-qotin ने पy tqon ४ छ. शि० १५] उच्चूलः Latनी पर्ने! -मयमा. अवचूल:-qनी नीयन मा. ॥७५०॥ १ गजः-हाथी, २ वाजी 'इन्' (५.)-धा, ३ रथः२५, ४ पत्तिः (पु.) पति, पाणी. या यार-सेनाङ्गम्-सेनानां भाग छे. शताङ्गः, स्यन्दनः, रथः(५. स्त्री.) ये-3 युद्धमा सध
पान २५. ॥७५१॥ पुष्परथः-31, यात्रा, भोत्सव निभित्तन। २५. मरुद्रथः-हेव भाटेनो २थ, वान! २५. योग्यारथः, वैनयिकः मे २-२॥ल्यास भाटेन। २१. अध्वरथः, पारियानिकः मे २भुसाशन २५. ॥७५२ ॥ कीरथः, प्रवहणम् , उयनम् , रथगर्भकः से ४-पुरुषो पडे मले Busl as वात २थ, योग, श्रीमाने भाटे ५४ापाणी २५. पाभी अनः 'स्' (न.), शकता (त्रि.) मे २- गन्त्री, कम्बलिवायकम् (13, न.) थे २