________________
२४६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गोदारणं हलमीपासीते तद्दण्डपद्धती। निरीषे कुटकं फाले, कृषकः कुशिकः फलम् ॥८९१॥ दात्रं लवित्रं तन्मुष्टौ, वण्टो मत्यं समीकृतौ । गोदारणं तु कुद्दाल, खनित्रं त्ववदारणम् ॥८९२॥ प्रतोदस्तु प्रवयणं, प्राजनं तोत्रतोदने। योत्रं तु योक्त्रमाबन्धः, कोटिशो लोष्टभेदनः ॥८९३॥ हलम् (पु. न.) मे ४-६१. ईषा, 'ईशा'-मे । ६. सीता'शीता' तरमा हुथी पाउदी रेषा, यास. निरीषम् 'निरीशम्', कुटकम् , 'कूटकम्' ये २-६७ २डित , भा र माय छे ते. फालः, कृषकः, कुशिकः, फलम् ये ४-उनु नीय सोमी ५४, अस, (अनाथी भूभि पोहाय छेते). ॥८८१॥ दात्रम् , लवित्रम् २ २-हात. वण्टः हातानी भू, था. मत्यम्मेत२नी भूभिने सभी ४२वी. गोदारणम् , कुद्दालः (Y. न.) मे २-हाजी. (पृथ्वी मोवानुं साधन.) खनित्रम्, अवदारणम् मे २-42431, हाणी वगेरे. ॥८८२॥ प्रतोदः, प्रवयणम् , प्राजनम् , तोत्रम् , तोदनम् मे ५-६ वगेरे वानी पशणे, यामु४. योत्रम् , योक्त्रम् , आबन्धः थे 3-त. कोटिशः, लोष्टभेदनः [कोटाशः शि० ७८] थे २-३ मापानी मुहार, डाउ.. ॥८८3॥ मेधिः (५. स्त्री.), मेथिः (५. स्त्री.), खलेवाली