________________
.
- अभिधानचिन्तामणौ मर्त्यकाण्डः ३ २४५ चतुर्विंशत्यङ्गुलानां, हस्तो दण्डश्चतुष्करः। तत् सहस्रौ तु गव्यूतं, क्रोशम्तौ द्वौ तु गोरुतम् ॥८८७॥ गव्या गव्यूतगव्युती, चतुष्क्रोशं तु योजनम् । पाशुपाल्यं जीववृत्तिोमान् गोमी गवीश्वरे ॥८८८॥ गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः।। गोविन्दोऽधिकृतो गोषु, जावालस्त्वजजीविकः ॥८८९॥ कुटुम्बी कर्षकः क्षेत्री, हली कृषिककार्षको । कृषीवलोऽपि जित्या तु, हलिः सीरस्तु लाङ्गलम् ॥८९०॥ वगेरे भानु प्रमाण-हस्तः -२४ मांग प्रमाण. दण्डः-यार (४) डाथ प्रमाण. गव्युतम् , क्रोशः स २-मेहुन२ (२०००) १ प्रमाण, 6. गोरुम् ॥८८७॥. गव्या, गव्यूतम् , गव्यूतिः (Y. स्त्री.), ये ४- अश, थे. 18. चतुष्कोशम, योजनम् से २-या२ 18 प्रमाण. पाशुपाल्यम्, जोवनिः (स्त्री.), मे २५शुपासनी वृत्ति, पशुपालन आम. गोमान् ‘मत्' (पृ.), गोमी 'इन्' ५), गवोश्वरः [गवेश्वर शि० ७८] २ 3-0यवाणी, आयने। भा४. ॥८८८॥ गोपालः, गोधुक् हू' (पृ.), आभीरः, गोपः, गोसङ्ख्यः, वल्लवः से-गोवा. गोविन्दः-॥याने भाटे निभा. 2. जावालः, अजजीविकः स २ ५४२राने पाणना२. (मरवाड, २०॥३). ॥८८८॥ कुटुम्बी 'इन्' (पु.), कर्षकः, क्षेत्री 'इन्' (५.), . हली 'इन्' (पु.), कृषिकः-कृषकः, कार्षकः, कृषीवलः [क्षेत्राजीवः शि० ७८] मे ७-मेडूत. जित्या, हलिः २ २-(५. स्त्री.) मोटु , जगनु ३. सीरः (५. न.), लाङ्गलम्, ॥८८०॥ गोदारणम्,