________________
२४४ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ तुलाद्यैः पौतवं मानं, द्रुवयं कुडवादिभिः ।। पाय्यं हस्तादिभिस्तत्र, स्याद् गुञ्जाः पञ्च माषकः ।।८८३॥ ते तु षोडश कर्पोऽक्षः, पलं कर्षचतुष्टयम् । विस्तः सुवर्णों हेन्नोऽक्षे, कुरुविस्तस्तु तत्पले ॥८८४॥ तुला पलशर्त तासां, विंशत्या भार आचितः । शाकटः शाकटीनश्च, शलाटस्ते दशाचितः ॥८८५॥ चतुभिः कुडवैः प्रस्थः, प्रस्थैश्चतुर्भिराढकः । चतुभिराढोणः, खारी षोडशभिश्च तैः ॥८८६॥
भी। भूमी पस्तु. ॥८८२॥ पौतवम्-'यौतवम्'-भा५, १. (तुसाहिवडे भा५). दुवयम्-१७१ वगेरेथी भान-मा५. पाय्यम्डाथ वगेरेथी भान. पौतवम् , द्रुवयम् मने पाय्यम् से त्रय પ્રકારનાં માન-માપ છે, તેમાં–૧ પૌતવ તે તુલા વગેરે માપનું प्रभा-माषकः (पु. न. -पांय तिप्रभा -भास. गुजा-रक्तिका से -यी , ति. ॥४८॥ कर्षः (Y. न.), अक्ष मे २-सात मासा प्रमाण पलम् , कर्षचतुष्टयम् (५. न.) मे २-यार ४५. विस्तः, सुवर्णः मे २-मे सोनाना ४५ (८० रातभार १०४न.) कुरुविस्तः - सुवर्ण ५८ (पना क र सोनु.) ॥८८४॥ तुला, पलशतम् से २-से। (१००) ५४ वरान. भारः, आचितः, शाकटः, शाकटीनः, शलाटः स ५-वीस तु प्रमाण. (२००० उन२ ५८ ०.) आचितः (Y. न.)-६० (१०) मार प्रभाए. ॥८८५॥ २ १ वगेरेनु प्रमाण-(प्रसृतम् मधी सी (५ससी). कुडवः- ५ससी प्रमाण. प्रस्थः (पु. न)-यार ७१ प्रमा. आढकः (त्रि.)-यार प्रस्थ प्रभाए. द्रोण (५. न.)-यार मानु भान. खारी-साद (१६)-द्रोए प्रभार. ॥८८६॥ 3 12