________________
अभिधानचिन्तामणौ तिर्यक्काण्डः ४
२८८
११
गिरिसारं शिलासारं, तीक्ष्ण - कृष्णामिषे अयः । सिंहान-धूर्त्त-मण्डूर-सरणान्यस्य किट्टके ।। १०३८ ॥ सर्वं च तैजसं लोहं, विकारस्त्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं, रक्तं द्वयष्टमुदुम्बरम् ॥१०३९॥
१०
म्लेच्छशावरभेदाख्यं, मर्कटास्यं कनीयसम् ।
१२
ब्रह्मवर्धनं वरिष्ठं, सीस तु सीसपत्रकम् ॥ १०४० ॥
नागं गण्डूपदभवं, वर्षे सिन्दूरकारणम् । वर्धं स्वर्णारि - योगेष्टे, यवनेष्टं सुवर्णकम् ॥१०४१ ॥
(पु.न.), तीक्ष्णम्, कृष्णामिषम्, अयः 'सू' (न) [धीनम्, धीवरम् शे० १५८] मे ११ - बोदु सिंहानम्, धूर्त्तम्, मण्डूरम्, सरणम्, थे ४-सोढाना भेटा, सोढाना अट. ॥१०३८|| लोहम् (पु. न..) - सुवा वगेरे सर्व धातुओ. (सुवर्ण, ३५, तांखु, पित्तण, अंसु, त्रयु, सीसु, बोदु वगेरे धातु) कुशी (फालः) - सोढानी श. ताम्रम्, म्लेच्छमुखम्, शुल्वम्, रक्तम्, द्वयष्टम्, 'द्विष्टम्' उदुम्बरम् ||१०3८ ॥ म्लेच्छम् शावरम्, मर्कटास्यम्, कनीयसम् ब्रह्मवर्धनम्, वरि ष्ठम् [ पवित्रम्, कांस्यम् शे० १६०, औदुम्बरम् शि० ८-१] मे १२ - त्रां. सीसम् 'सीसकम्' (पु. न.), सीसपत्रकम् ॥ १०४०॥, बागम्, गण्डूपदभवम्, बप्रम्, सिन्दूरकारणम्, वर्धम् (पुं. न.), स्वर्णारि: (पु.), योगेष्टम्, यवनेष्टम् सुवर्णकम् [महबलम्, चीनः, सम्, समोलूकम्, कृष्णम, त्रपुबन्धकम् मे ६-० १६० ] मे ११ सी ॥१०४१॥ वङ्गम्, त्रपु ( 1 ), स्वर्णजम्, नागजीवनम्, मृद्वङ्गम्,
"
,
,
,