________________
७१
१
.
१४
अभिधानचिन्तामणो देवकाण्डः २ केतनं मीनमकरा, बाणाः पञ्च रतिः प्रिया'। मनःशृङ्गारसङ्कल्पात्मानो योनिः सुहृन्मधुः ॥ २२९॥ सुतोऽनिरुद्ध ऋष्याङ्क, उषेशो ब्रह्मसूश्च सः ।। गरुडः शाल्मल्यरुणावरजो विष्णुवाहनम् ॥ २३ ॥ सौपर्णेयो वैनतेयः सुपर्णः, सर्पारातिर्वनिजिद् वज्रतुण्डः । पक्षिस्वामी काश्यपिः स्वर्णकाय-स्तार्क्ष्यः कामायुर्गरुत्मान् सुधाहृत् ॥ थिल, ४१०१. ( तेथी मीनकेतनः, झषध्वजः, मकरकेतनः, मकरध्वजः वगेरे मनो यौगि नाभी मने छे.) अमन मा पाय छे-(अरविन्दम्, अशोकम्, चूतम्, नवमल्लिका, नीलोत्पलम् तेथी पञ्चबाणः, विष मेषु, से मनां योगि४ नाभी थाय छे.) रतिःसे अमनी प्रिया (तेथी रतिवरः, रतिपतिः से अमन यौगि नाभी थाय छे.) मनः 'स्' (न.), शृङ्गारः, सङ्कल्पः, आत्मा 'अन्' से ४-मनी योनि-पत्ति. ( तेथी मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा 'अन्', सङ्कल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः से मना यो नाभी मने छे.) मधुः (चैत्रः) से
भने। भत्र. (तथी मधुसुहृत, चैत्रसखः मे मनां योगिनाभ। थाय छे.) ॥ २२८ ॥ अनिरुद्धः, ऋष्याङ्कः (ऋष्यकेतुः), उषेशः ( उषारमणः), ब्रह्मसूः ये ४-अमन पुत्र. गरुडः (गरुलः), शाल्मली ‘इन्', अरुणावरजः, विष्णुवाहनम् ॥ २७० ॥, सौपर्णेयः, वैनतेयः, सुपर्णः, सारातिः (५), वविजित् (पु.), वज्रतुण्डः, पक्षिस्वामी 'इन्' ( ५.), काश्यपिः, स्वर्णकायः, तायः, कामायुः '", गरुत्मान् ‘मत्', सुधाहृत्, विषापहः ॥ ७८ ॥, पक्षिसिंहः, महापक्षः, महावेगः, विशालकः, उन्नतीशः, स्वमुखभूः, शिलाऽ.
१ सर्वधन्वा -भानु ।