________________
अथ लघुखरतरगच्छालङ्कारश्रोमा जनप्रभसूरिशिष्यमुख्य श्रीजिनदेवसूरिविरचितः हैमनाममालाशिलोञ्छः ॥
अथ प्रथमः काण्डः ।
अहं बीजं नमस्कृत्य, गुरूणामुपदेशतः । श्रीमनाममालायाः, शिलोव्छः क्रियते मया ॥ १ ॥
1
सर्वीय इत्यपि जिने, संभवः शंभवेऽपि च श्रीसुव्रते मुनिरपि, नेमी नेमीत्यपीष्यते ॥ २ ॥ षष्ठे गणेशे मण्डितपुत्रोऽपि कथ्यते बुधैः । मरुदेव्यपि विज्ञेया, युगादिजिनमातरि ॥३॥ चक्रेश्वर्यामप्रतिचक्राऽप्यजिताऽपि कविभिरजितबला
1
1
श्यामा त्वच्युतदेव्यपि सुतारकोक्ता सुताराऽपि ॥४॥ भद्रद भद्रकरोऽपि श्रमणः श्रवणोऽपि च ।
R
भद्रे मन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥५॥ प्रव्रज्याऽपि परिव्रज्या, शिष्योऽन्तेपदपि स्मृतः । इति प्रथमकाण्डस्य, शिलोञ्छोऽयं समर्थितः || ६ || अथ द्वितीयः काण्ड: ।
व्योमयानमपि प्रोक्तं, विमानं बुधपुङ्गवैः । स्यात् समुद्रनवनीतं, पेयूषमपि चामृतम् ॥७॥
शम्भवे सम्भवोऽपि च ॥ २ ॥ कथितो बुधैः ॥ ३ ॥ भद्रकृत् तोर्थकृद्
भद्रः- शि० टी० ॥ ५ ॥ शिष्योऽन्तिषदपि स्मृतः ॥ ६ ॥