________________
१७० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ गुह्यप्रजननोपस्था, गुह्ममध्यं गुलो मणिः, सीवनी तदधः सूत्रं, स्यादण्ड पेलमण्डकः ॥ ६११ ॥ मुष्कोऽण्डकोशो वृषणोऽपानं पायुर्गुदं च्युतिः। अधोमर्म शकद्वारं, त्रिवलीकबुली अपि ॥ ६१२ ॥ विटपं तु महाबीज्यमन्तरा मुष्कवङ्क्षणम् । ऊरुसन्धिर्वक्षणः स्यात्, सक्थ्यूरुस्तस्य पर्व तु ॥ ६१३ ॥ लिङ्गम् (लङ्गुलम् , शङ्ख, 'लागूलम्, शेफः, शेफः 'स्' मे ५-२० १२८] मे ८ -पुरुष थिङ्ग, l॥ ६१० ॥ गुह्यम् , प्रजननम् , उपस्थः (पु. न) 3-स्वी मने पुरुष के पन्नेनु यिन. (योनि मन सिंग से म) गुह्यमध्यम् , गुलः, मणिः (Y. स्त्री.) मे 3-शुह्यन। मध्य मा. सीवनी-गुह्यनी नीयन हो।. अण्डम् (५. न ), पेलम्, अण्डकः ॥६११॥, मुष्कः (Y. न.), अण्डकोशः, वृषणः (५. न. ), [ आण्डः, पेलकः शि० ४७ ] 2 - मश, पुरुषनी गुयान्द्रय नीय २७ छे ते अथा. अपानम् , पायुः (५.), गुदम् (. न.), च्युतिः (स्त्री.), अधोमर्म 'न्' (न.), शक्रवारम् , त्रिवलाकम् , बुलिः ( स्त्री .) मे ८-गुहा. ॥१२॥ विट पम् , महावीज्यम् ये २- 243 मने पक्षने। मायल31 - मउभू. वक्षणः-मूत्राशयनी नाथे सायानी सचिन मा. सक्थि (न.), ऊरुः (पु. स्त्री.) मे २-साथ1. ॥११॥
१ नाङ्गलम्-भानु० ।