________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
२
मध्योsari, विलनं, मध्यमोऽथ केटः कटिः । मध्योऽवलनं,
४
श्रोणिः कलत्रं कटीरं, काञ्चीपदं ककुद्मती ॥ ६०७॥ नितम्बारोही स्वीकटयाः, पञ्चाज्जघनमग्रतः ।
ی
त्रिकं वंशाधस्तत्पार्श्वद्रूपकौ तु कुकुन्दरे ॥ ६०८ ॥
१
पुतौ स्फिजो कटिप्रोथो, वराङ्गं तु च्युतिर्बुलिः ।
भगोऽपत्यपथो योनिः स्मरान्मन्दिर - पिके || ६०९ ॥ स्वीचिह्नमथ पुंश्चि, मेहनं शेषशेपसी ।
७
शिश्न मेढ्रः कामलता, लिंङ्गं च द्वयमप्यदः ॥ ६१० ॥
१६९
,
मध्यः, अवलग्नम् विलग्नम्, मध्यमः से ४ ( पु. न. ) - शरीरनो वयसो लाग, छोरो वगेरे संधाय ते ज्या कटः (पु. न.) कटिः (स्त्री.), श्रोणि: (पु. स्त्री.), कलत्रम्, कटीरम् काञ्चीपदम् ककुद्मती २७-३ ॥ १०७॥ नितम्बः, आरोहः मे २ -स्त्रीनी ऐडनो पाछलो लांग जघनम् - स्त्रीनी ऐडनो भागो लाग. त्रिकम् - વાંસાની નીચે અને સાથળની સંધિને ભાગ, ખરડામાં નીચે ત્રણ डाउनु जनेषु त्रि४. कुकुन्दुरे (पु. नं. - द्विव.) कुकुन्दुरः [कटी : कूपौ, 'उञ्चिलिङ्गौ, रतावुके से उ-शे० १२७] नितम् (सा) भां रडेला गोणाअर मे भाडा ॥ १०८ ॥ पुतौ (यु. नं.), स्फिजौ 'ज्' 'स्फिचौ- 'च' (स्त्री.), कटिप्रोथौ मे 3 ( द्विव.)-मुसा, धगडा. augu, syfa: (ul.), gfa: (el), ...: (Y. d.), 24पथः, योनिः (यु. स्त्री.), स्मरमन्दिरम् स्मर कृषिका ॥ १०८ ॥ स्त्रीचिम् मे - खीनु थिल, योनि पुश्चिन्हम्, मेहनम् शेषः, शेपः 'स' (न.), शिश्नम् (पु. न. ), मेढ्रः (पु.न.), कामलता,
१ उच्चलिङ्गौ - भानु० ।