________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
विप्रनिकेक्षणको चं, सैद्धान्तिकस्तु तान्त्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः ||४८३|| afrat fofiarrierre लिपिलिविः ।
3 1
४
3
1
heart पिकूपी, मलिनाम् मी मसी ॥ ४८४ ॥
મૈં
1
कुलिकस्तु कुलश्रेष्ठी, सभिको द्यूतकारकः ।
४
२
कितव द्यूतकृद
धूर्त्तश्चाक्ष देविनि ॥ ४८५॥
५
1
दुरोदरं कैतवं च द्यूतमक्षवती पणः । पोशकः प्रासकोsar, देवनस्तत्पणो ग्लहः ॥४८६ ॥
3
,
१३७
नैमित्तः, मौहूर्तः मे 3- शि० ३६ ] मे ११ ज्योतिषी, दैवज्ञ. सैद्धान्तिकः, तान्त्रिकः मे २ - शास्त्र लागुनार, गरमेश्वर, वैद्य भने ज्योतिषाहि शास्त्र नाथुनार. लेखकः, अक्षरचणः अक्षरजीवकः, 'अक्षरचञ्चुः (५.) ॥४८॥, वार्णिकः, लिपिकरः- लिविकरः, [ कायस्थः, करणः शे० १०७] मे १ - सेय, बड़ीमो. अक्षन्यासः, लिपिः (el.), fofa: (zl.), [fafuar 10 321 3-falu, avg, अक्षरन्यास. मषिधानम् - मषीधानम्, (मषीभाजनम्), मषिकूपी - मषीकूपी मे २ -सहीनो जडीओ मलिनाम्वु (न.), मषी - मषिः (पु. स्त्री.) मसी - मसिः ( ५. स्त्री.), [मेला शि० ३६] से उ-भसी, साडी, ॥४८४॥ कुलिकः, कुलश्रे 'ठी 'इन्', [कुलकः शि० उह] मे २मुझवान, नगरशेड सभिकः, द्यूतकारकः मे २ - लुगारी, लुगार रभाउनार, कितवः छतकृत् ( ५ ), धूर्त्तः, अक्षधूर्त्तः, अक्षदेवो 'इन्' (वि.) मे सुग्यो, पासावडे लुगार रमनार. ||४८५॥ दुरोदरम् (पु. न.), कैतवम्, द्यूतस (पु. न.), अक्षवती, पणः ५
१ अक्षर चुञ्चुः -भानु० ।