________________
१३६ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ जैवातृकस्तु दीर्घायुखासदायी तु शङ्कुरः । अभिपन्नः शरणाणी, कारणिकः परीक्षकः ॥४७९॥ समईकस्तु वरदो, बातीनाः सङ्घजीविनः । सभ्याः सदस्याः पार्षद्याः, सभास्ताराः सभासदः ॥४८०॥ सामाजिकाः सभा संसत्, समाजः परिषत् सदः । पर्षत् समज्या गोष्ठ्यास्था, आस्थान समितिघंटा ॥४८१॥ सांवत्सरो ज्यौतिषिको, मौहूर्तिको निमित्तवित् । दैवज्ञ-गणकाऽऽदेशि-ज्ञानि-कार्तान्तिका अपि ॥४८२॥ जैवातकः, दीर्घायुः 'स्' [आयुष्मान् शि० ३५] २२ २- समी भाव२४ावा . त्रासदायी 'इन्' शङकुरः स २-त्रास मापना२. अमि. पन्नः, शरणार्थी 'इन्' (प.), मे २-शागत, शरणार्थी. कारणिका, परीक्षकः, [आक्षपाटलिकः-शि० ३५] को २-- परीक्षा ४२ना. ॥४७८।। समधुकः, वरदः मे २--ailछत मायना२, वहान मापना. ब्रातीनाः (Y. ५.), संघजीविनः 'इन्' (पु. ५.), मे २-संघ-सभु. द्वायना साथ २४ा मन तनी मालावडे नारा. सभ्याः, सदस्याः, पाद्याः, सभास्ताराः, सभासदः 'द' ॥४८० ॥ सामा जिकाः [पारिषद्याः शि० ३५] मे १-(पु. ५.) समाना. सभा, संसद् (स्त्री.), समाजः, परिषद् (स्त्री.), सदः सू' (स्त्री. न.), पर्षद (स्त्री.), समज्या, गोष्ठी, आस्था, आस्थानम्-आस्थानी, समितिः ( स्त्री.), घटा से १२-समा. ॥ ४८१ ॥ सांवत्सरः, ज्यौतिषिका, मौहर्तिकः, निमित्तविद्, दैवज्ञः, गणकः, आदेशी 'इन्' (वि.), शानी 'इन्' कार्रान्तिकः ॥४८२॥, विप्रश्निकः, ईक्षणिकः, [नैमित्तिकः